________________
पिण्डनियुक्तिः मूलसूत्रं त्रिप्रकाराचिकित्सा ज्ञातव्या.तद्यथा-केनापिरागिणारागप्रतीकारं साधुःपृष्टःसन्नाह-किमहवैद्यः? एतावता चकिमुक्तं भवति? -वैद्यस्यसमीपेगन्त्वाचिकित्सा प्रष्टच्याइत्यबुधवोधनादेकाचिकित्सा.अथवारोगिणः पृष्टः सन्नेवमाह-प्रमाप्यवंधियो व्याधिरासीत्, सचामुकेन भेषजेनोपशान्तिगमत्, एषा द्वितीया चिकित्सा. अथवावेद्यतया वैधीभूयासाक्षाश्चिकित्सांकरोति, एषातृतीया।इहायेद्वचिकित्सेसूक्ष्मे,तृतीयातुबादरा । मू. (४९५) भिक्खाइ गओ रोगी किं विज्जोऽहंति पुच्छिआ भणइ।
अत्थावत्तीऍ क्या अबृहाण बोहणा एवं॥ वृ. 'भिक्षादी' भिक्षादिनिमित्तं गतःसन् रोगी ति अत्र तृतीयार्थे प्रथमा रोगिणा पृष्टः सन्नाह किमहं . वैद्यः? येनकथयामि,एवं चोक्त सति अर्थापक्तया' सामर्थ्यादबुधानां वैद्यस्यपार्श्वगत्वा चिकित्साकार्यते इत्यजानतं बोधना-अनन्तरोक्तस्यार्थस्य ज्ञापना भवति। द्वितीयां व्याख्यानयतिमू. (४९६) एरिसय चिय दक्ख भेसजेण अमुगेन परणं में।
सहसुपन्नं व रुयं वारभा अट्टमाईहिं॥ वृ. एतादृशमेव दुखः' दुःखकारणभूतं गझ्याद्यमुकेन भेषजेन ‘प्रगुण' नष्टवेदनमभूत, तथा वयं 'सहसोत्पन्नाम' अकस्मादत्पन्नां रुजष्टमादिभिरियामः। तत्थोपन्नं गेगं अट्टमेन निवारए' इत्यादि परममुनिवचनप्रामाण्यात, तस्माद्भवताऽपि तथा कर्त्तव्यमिति भावः । तृतीयां चिकित्सा विपञ्चयितुमाह. मू. (१९७) संसोधन संसमणं नियाणपरिवज्जणं च जंतत्थ।
आगंतु धाउखोभे य आमए कुणइ किरियं तु।। वृ. आगन्तुके धातुक्षोभे च 'सूचनात्सूत्र भितिकृत्वा धातुभोजने चाऽऽऽमये-रोगे समुत्पन्ने सति तत्र यत्क्रियां करोति. नद्यथा-संशोधन हरीतक्यादिदानेन पित्ताधुपशमनं, तथा 'निदानपरिवर्जन' रोगकारणपरिवर्जनं च, एवा तृतीयाचिकित्सा । अत्र दोषानाहमू. (४९८) अस्संजमजोगाणं पसंधणं कायघाय अयगोलो।
दुब्बलवग्धाहरणं अच्युदय गिण्हणुड्डाहे॥ व. 'असंयमयोगानां सावधव्यापाराणां 'पसन्धन' सातत्येन प्रवर्तनमिदं चिकित्साकरणं यता गृहस्थस्तप्तायोगोलकसमानः ततस्तेन नीरागीभूतेन ये कायघाता यावजीवं प्रवत्यन्त ते सर्वेऽपि साधचिकित्साप्रवर्तिता इति चिकित्साकरणं सातत्येनासंयमयोगानां निबन्धनम । तथा चात्र दुर्बलव्याघ्नदृष्टान्ता-यथाऽटव्यामान्ध्यनभक्ष्यप्रप्राप्नुवनदर्बलाव्याघःकनाप्यान्ध्यापनयनायचिकित्स्यते. चिकित्सितश्चप्रगणीभूतः प्रथमतस्तम्यववद्यस्यविधातं करोति,ततःशंषाणांबहनांजीवानाम.एवमेषोऽपि गृहस्थ- साधुना चिकित्स्यमानः साधाःसंयमप्राणान हन्ति पांच पृथिाकायादीनिति यदि पुनः कथमपि चिकित्स्यमानस्यापि तस्यानिशयन रोगस्योदयः-प्रादर्भावो भवति. ततोऽहमननातिशयन रागाकत इति झातकोपाराजकुलादौ ग्राह्यति,तथाचसनिउड्डाह-प्रवचनस्यमालिन्यमिति। उक्तं चिकित्सा द्वार अधुना काधादिशरचतुष्टयंविवक्षुःप्रथमतःक्रोधादिपिण्डदृष्टान्तानांनगराणिक्रोधायुत्पतेः कारणानिचप्रतिपादयतिमू. (१९९) हन्थक्रप्प गिरिफुल्लिय गयगिह ग्खन्नु नहेव चंपाय।
कडधयपुन्ने इट्टगलड़ग तह सीहकेसरए। वृ. क्रोधपिण्डदृष्टान्तस्य नगरं हस्तकल्पं, मानपिण्डदृष्टान्तस्य गिरिपुष्पितं. मायापिण्डदृष्टान्तस्य राजगृह, लोभपिण्डदृष्टान्त्स्यचम्पा।तथा कृतानधृतपूर्णानलभमानस्यक्रोधोत्पतिः सवकिकाअलभमानस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org