________________
मूलं-४६०
वर्षारानंचकृतवान.यतनाचचतुर्विघा, तद्यथा-द्रव्यतः क्षेत्रतःकालतीभावतश्वतत्रद्रव्यतःपीठफलकादिषु क्षेत्रतो वसतिघाटकंषु कालत एकत्र पाटके मासं स्थित्वा द्वितीयमासेऽन्यत्र वसतिगवेषण भावतः सर्वत्र निर्ममत्वं ततश्चकिश्चिदूनवर्षेऽतिक्रान्तसिंहाचार्यस्तेषांप्रवृत्तिनिमित्तंदत्तनामा शिष्यप्रेषितवान,सचागतो. यस्मिन्नेव क्षेत्रविभाग पूर्व मुक्ताः सूरयस्तस्मिन्नेव स्थिता दृष्टाः, ततः स स्वचेतसि चिन्तयामास अहो! भावतोऽप्यमीमासकल्पंनव्यदधुः, तस्मान्नशिथिलः महकत्र वस्तव्यमितिपरिभाव्यवसंतर्बहिर्मण्डपिकायामुत्तीर्णः, ततो वन्दिताः सूरयः, पृष्टाः कुशलवार्ता, कथितं सिंहाचार्यसन्दिष्टं, ततो भिक्षावेलायामाचार्य: सहभिक्षार्थप्रविवेश.अन्नप्रान्तेषुचगृहेषुग्राहितोभिक्षांजानोविच्छायमुखः, ततःसूरयस्तस्यभावमवगम्य क्वचिदीश्वरगृहे प्रविष्टः तत्र व्यन्तयधिष्ठितः सदैव बालको रोदिति. ततः सूरयस्तं दृष्ट्वा चप्पुटिकापुरस्सरमालापयामासुः।
यथा-वत्स!मात्वरोदीरिति.ततएवमालापितेसृरिप्रभावतःसापतनान्यन्तरीप्राणेशत.स्थितोरोदित (तात) बालकः जातः प्रहृष्टा गृहनायकः, ततो दापिताम्तन भृासा मोदकाः. ताँच ग्राहितो दत्तः सूरिभिः. अजायत प्रहृष्टः ततो मुत्कलितो वसती, ततः सूरयः स्वशरीरनिःस्पृहा यथाऽऽगमविधि प्रान्तकुलेष्वटित्वा वसतावुपाजग्मुः प्रतिक्रमणवलायां च दत्तो भणितो वत्स! धानीपिण्डंचिकित्सापिण्डंचालोचय. सप्राहयुष्माभिरेवसहाहं विहतः, ततःकथं मेधात्रीपिण्डादिपरिभोगः?,सूरयोऽवाचन-लघुबालकक्रीडननक्रीडन. धात्रीपिण्डः, चप्पटिकाकरणतः पूतनातामोचितत्वाच्चिकित्सापिण्ड:.ततःसप्रदष्टः स्वचेतसि चिन्तयति. स्वयंभावतोऽपिमासकल्पनविदयातिएतादृशंचपिण्डंदिनदिने गृह्णातिमांपुनरेकदिनगृहीत-मप्यालाचयति, ततएवंविचिन्त्यप्रदूषतावसबहिःस्थितः ततस्तस्यसूरिविषयप्रदेषदर्शनतःकुपितयासृरिगुणावर्जितयादवतया तस्य शिक्षार्थं वसतावन्धकारंसवातं च वर्ष विकुर्वितं ततःसभयभीतःसूरीनाह-भगवन! कुत्राहं व्रजामि?. ततस्तैःक्षीरोदलवदतिनिर्मलहृदयैरमाणि-वत्स! एहि वसतौ प्रविशेति. दत्त आह-भगवन!नपश्याम्यन्ध. कारणद्वारमिति.ततोऽनुकम्पया श्लेष्मणासूरिभिर्निजालिरुद्धत्याकृिता. साचदीपशिखेबज्वलितुं प्रवृत्ता,ततःसदुरात्मादत्तोऽचिन्तयत्-अहो! एतस्यपरिग्रहवहिरप्यस्ति,एवंचचिन्तयनदेवतयानिभसितो हा! दृष्टशिष्याधम एतादृशानपिसर्वगुणरत्नाकारनसूरीनन्यथाचिन्तयसि.ततोमोदकलाभादिको वृत्तान्तः सर्वोऽपि यथावरिस्थता देवतया कथयमासे, जाता तस्य भावतः प्रत्यावृत्तिः, क्षामिताः सूरयः, आलोचितं - मम्यक् । सूत्रं सगमं. नवरं सादिव्वं' देवताप्रातिहार्यम मू. (४६१) आमे संगमर्थरा गच्छ विसज्जति जंघबलहीना।
नवभाग खत्त वसही दत्तस्य य आगमा ताह॥ [भा. ३१] मू. (४६२) उवमयबाहिं ठाणं अन्नाउंछण संकिलेसा य। पृयणचंड मा लय पदिनाभण क्यिङणा सम्म।।
[भा. ३२] वृ. सुगर्म. नवरं घृयणचंड'त्ति पूतना दुष्टच्यन्तरी तया गृहीत चंटे बालक रोदिति. 'विकटना आलोचनम। उक्तं धात्रीद्वारम. अथ दूतीद्वारमाहम. (४६३) सग्गाम परग्गाम दविहा दुई द हाइ नायवा।
सा वा सो वा भणई भणइ व तं छन्नवयणणं ।। वृ. इह दूती दिवा. तद्यथा-स्वग्राम परग्रामे च, तत्र यस्मिन ग्रामे माधुर्वमति तस्मिन्नेव ग्रामे यदि सन्देशकथिका तर्हि सा स्वग्रामदृती, या तु परग्रामे गत्वा सन्देशं कथयति सा परग्रामदती, एककाऽपि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org