________________
३३८
पिण्डनियुक्तिः-मूलसूत्रं देवदत्तश्चेश्वरः, ततःससर्वदेव शाल्यांदनंभुङ्क्त, अन्यदा च सक्षमङ्करः साधुर्यथाविहारक्रमतत्राजगाम.स चचिन्तयामास-यदि देवदत्तस्य भ्रातुमुहं गमिष्यामितता में भगिनी दारिद्रयणाहमभिभूता ततो न मम गृह साधुरपि भ्राता समुत्तीर्ण इति परिभवं मंस्यते इति, ततोऽनुकम्पया तस्या एव गृहे प्रविवेश, भिक्षावलायां च तया लक्ष्म्या चिन्तितं-यथैकं तावदयं भ्राता द्वितीयं साधुः तृतीयं प्रापूर्णकः, मम च गृहे कोद्रवकूरः, ततः कथमसावस्मै दीयते ?, शाल्योदनश्च मम गृहे न विद्यते, ततो भ्रातृजायाया बन्धुमत्याः सकाशात कोद्रवौदनपरावर्तननशाल्पादनमानीय ददामीति तथैव कृतम्. अत्रान्तरेचदेवदत्तो भोजनार्थं स्वगृहमागतः, बन्धुमत्या च पप्रच्छे यथाऽघ कोद्रवादनो जेमितव्यः, तेन चाविज्ञातपरिवर्तनवृत्तान्तेन चिन्तितयथाऽनया कृपणतया कोद्रवौदनो राद्धो न शाल्योदनः ततस्तां ताडयितुमारेभे, सा च ताड्यमाना प्राह-किं मां ताडयसि ?, तवैव भगिनी कोद्रवीदनं मुक्त्वा शाल्योदनं नीतवती, घनदत्तस्यापि च भोजनार्थमुपविष्टस्य यः शाल्योदनः क्षेमङ्करस्य दीयमान उद्धरितः स गौरवेण लक्ष्म्या परिवेषितः ततस्तेन सा पृष्टा कुतोऽयं शाल्यादनः?,ततःकथितः सर्वोऽपितया वृत्तान्तः, श्रुत्वाचतंवृत्तान्तंचुकोपधनदत्तो-यथाहा! पापे किमिति त्वयामानमे शालेः पक्त्वा पक्त्वा साधव शाल्योदनो न दत्तो यत्परगृहादानयनेन मममालिन्यमापादित, ततस्तेनापिसाताडिता,साधुनाचार्यवृत्तान्तोगृहद्वयवर्तीसर्वोऽपिजनपरम्परातःशुश्रुचे,ततोनिशिसण्यपि तानिप्रतिबोधितानि,यथेत्थमस्माकंनकल्पतेपरमजानतामयागृहीतम्, अतएवचकलहादिदोषसम्भावाद्भगवता प्रतिषिद्धं, ततो जिनप्रणीतं धर्म सविस्तरं कथितवान्, जातः सर्वेषामपि संवेगो, दत्ता च दीक्षा तेषां सर्वेषामिति । सूत्रं सुगम, नवरम अवरुप्परसज्झिलगा' इति लक्ष्मीदेवदत्तौ बन्धुमतीधनदत्ता परस्परं 'सन्झिलगौ'भ्रातरौ,तेच द्वेअपि'लक्ष्मीबन्धुमत्यौ अन्नमन्नेण तिअन्योऽन्यमपिसम्बद्भेदेवदत्तस्यभगिनी लक्ष्मीर्धनदत्तेन धनदत्तस्यापि भगिनी बन्धुमती देवदत्तेन परिणीता इत्यर्थः, पोग्गलिय'त्ति पौगलिकस्य शाल्योदनस्य 'संयतार्थ' क्षेमकरसाधुनिमित्तं परिवर्तनं कृतं, तत: 'संखडं' कलहस्ततः 'बोधिः' प्रव्रज्या. अस्या एव गाथाया विवरणभूतमुत्तरंगाथाद्रयं, तदपि च सुगम, नवरं मच्छर'त्ति विभक्ति लोपात् मत्सरेण 'नाइक्ख'त्ति परिवर्तन कथिते पंतावे' अताडयत्, ‘उवसमियाण'त्ति उपशमिताना, ननु परिवर्तनमधीद प्रव्रज्यायाः कारणं बभूव ततो विशेषतः साधुभिरिदमाचरणीयमत आह-'कइ वत्ति कति वा कियन्तो वा क्षेमकरसाधुसदृशा भविष्यन्ति ये इत्थं परिवर्तनसमुत्थं कलहमपनीय प्रव्रज्यां ग्राहयिष्यन्ति. तस्मान्नैवेदमाचरणीयम्। उक्तं लौकिकं परिवर्तनम्, अथ लोकोत्तरं तद्वक्त व्यं, तत्रयत साधुः साधुना सह वस्त्रादिपरिवर्तनं करोति तल्लोकोत्तरं परिवर्तनं, तत्र दोषानुपदर्शयतिमू. (३५५) ऊणहिय दुब्बलं वा खर गुरु छिन्न मझ्नं असीयसहं ।
दुब्वन्नं वा नाउंत्रिपरिणमे अन्नभणिओ वा। ६. वस्त्रपरिवर्तन कत यतीदं न्यनं यत्तु मदीयं वस्त्रं बभूव तन्मानयुक्तं -प्रमाणापपन्नं. यहा इदमधिकं मदीयंपुननियुक्त मेबंसर्वत्र भावना,नवरं दबलं जीर्णप्राय खरं कर्कशस्पर्श गुरुः स्थूलसूत्रनिष्पन्नतया भारयुक्त छिन्नं'निपुष्पक मलिनं मलाविलम् अशीतसहं' शीतरक्षणाक्षम 'दुर्वर्ण' विरपच्छायम, इत्थंभूतं स्वयमेव ज्ञात्वा विपरिणमेत' पृष्टोऽहमिति विचिन्तयेत. यद्धा-अन्येनसाधुना खग्गुडेनमणित उत्पासितो विपरिणमत् । अत्रवापवादमाहम. (३५६) एगस्स मानजुत्तं न उ बिइए एवमाइ कनसु।
गुरुपादमूले ठवणं सो दलयइ अन्नहा कलहो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org