________________
मूलं-१
ववहारो पुन अवसेस-पुटवी एक्कारसंगिणो आकप्प-ववहारा अवसेस-सुए य अहिगय-सुत्तत्था सुय-ववहारिणो त्ति । आणा-यवहारो-गीयायरिया आसेविय-सत्थत्था खीणजंधा-बला दो वि जना पगिट्ठदेसंतर-निवासिणो अन्नोन्न-समीवमसमत्था गंतुं जया, तया मइ धारणा-कुसलं अगैयत्थसीसं गूढत्येहिं अइयार-पयासेवणेहि पेसेइ८ त्ति । जहा
पढमस्स य कजस्स पमेण पएण सेवियं जंतं९ । पढमे छक्के अब्भंतरंतु पढम भवे ठाणं । पढमस्स य कज्जस्स पढमेण पएण सेवियं होज्जा । पढमे छक्के अब्भंतर तु सेसेसु वि पएसु॥ पढमस्स य कजस्स पढमेण पएण सेवियं होज्जा । बिइए छक्के अब्भंतरं तु पढमं भवे ठाणं ॥ पढमस्स य कज्जस्स पढ़मेण पएण सेवियं होज्जा । बिइए छक्के अब्भतरंतु सेसेसु विपएसु ।। पढमस्स य कज्जस्स पढमेण पएण सेवियं होज्जा । तइए छक्के अभंतरं तु पढमं भवे ठाणं ॥ पढमस्स य कजस्स पढमेण पएण सेवियं होजा । तइएछक्के अभंतरं तु सेसेसु विपएसु॥ एवं पढमममुंचंतेण बिइय-तइयमाइजा दसमं । पुढविक्काइयाईसु पुनो वि उच्चारणियाई।। बिइयस्स य कजस्स पढमेण पएण सेवियं होज्जा । पढमे छक्के अब्मंतरं तु पढमं भवे ठाणं ॥ ___-एवं विइयस्स वि । एयाए चेव परिवाडीए सव्वाओ गाहाओ भाणियव्याओपढमं ठाणं दप्पो दप्पो च्चिय तस्स वी भवे पढमं । मपढमंछक्कव्वयाई पाणाइवाओ तहिं पढमं । एवं तु मुसावाओ अदत्त-मेहुण-परिग्गहो चेव । बिइ-छक्के पुढवाई तइ-छक्के होंति कप्पाई॥
एवंदप्प-पयम्मी दप्पेणं चारियाई अट्ठरस । एवमकप्पाईसु वि एकेके होन्ति अट्ठरस ॥ बिइयंकजंकप्पोपढमपयं तस्य दंसननिमित्तंर । पढमेश्छक्विवयाइंतस्थ उ पढमंतुपाणवहो ।
दंसणममुयंतेणं४ पुव्वकमेणेव चारिणज्जाणि । अट्ठारस ठाणाई एवं नाणाइ एक्केक्के ।। चउवीसट्ठारसया एवं एए भवंति कप्पम्मि । दस होंती दप्पम्मी सव्वसमासे यमुन संखं ।। -दुविहा पडिसेवणा-दप्पिया, कप्पिया य । दप्पिया दसविहा । तं-जहा -
दप्प अकप्प निरालम्ब चियत्ते अप्पसत्य वीसत्थे।
अपरिच्छिय७-ऽकडजोगी८ निरनुतावीय निस्संको। तत्थ दप्पो-धावणडेवणाई।अकप्पो जं अविहीए९ सेवइ । निरालंबो-आलंबनरहिओ सेवइ। चियत्तेत्ति१०-संजमाहिकारियाणिछड्डेऊण सेवइ, सत्यक्तकृत्यः । अप्पसत्थेत्ति११-अप्रशस्तेन भावेन सेवइ । वीसत्थो-इहलोग-परलोगस्सनभायइ।अपरिच्छियत्ति-कजा-कज्जाइंअपरिक्खिउण सेवइ । अकडजोगी-जोगं अकाऊण१२ सेवइ । निरनुतावी-जो अकिञ्चं काऊण नाणुतप्पइ; जहा मए दुट्ट कयं । निस्संको१३-जोनिस्संकितो सेवइ एसा१४ दप्पिया।कप्पिया चउवीसविहा; दसणनाणचरित्ते तवसंजमसमिइगुत्तिहेउं वा। साहम्मियवच्छल्लतगेण कुलओ गणस्सेव ।।
संघस्सायरियस्स य असहुस्स गिलाणबालवुड्सस्स ।
उदयग्गिचोरसावयभय१५ कतारावाई१६ वसने ।। एएहिं कारणेहिं जो पडिसेवेइ सा कप्पिया पडिसेवणा । किं पुन पडिसेवियव्यं ?।' 'इमाई अट्ठारस पयाई।' तं-जहा. वयछक्क-कायछक्कं अक्कप्पो गिहिभायणं । पलियंकनिसेज्जा य१७सिणाणं सोभवजणं ॥ __- सब्बसमासे य मुण१८ सुसंखं १८० दप्पिया, कप्पिया ४३२॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org