________________
दशा-१०, मूलं-१०९, [नि-१४४] अभिगतजीवाजीवजाव समणोवासगपरियागंपाउणइबहूईपा २कालमासे कालं किच्चा अन्नत्तरेसु देवलोगेसुउववत्तारो भवति । एवं खलु समणाउसो। तस्स निदानस्स इमेतारूवे पावए फलविवागे जंनो संचाएति सीलब्वतगुणपोसहोववासाइं पडिवजितए ।
मू (११०) एवं खलु समणाउसो ! मए धम्मे पत्ते तं चेव सव्वं जाव सेय परक्कममाणे दिव्यमानुस्सेहिं कामभोगाहे निव्वेदं गच्छेजा, मानुस्सगा कामभोगा अधुवाजाव विष्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा अनितीया असासता चलाचलणधम्मा पुनरागमणिज्जा पच्छा पुव्वं च णं अवस्स विपजहणिज्जा, संति इमस्स तवनियमस्स जाव अस्थि वयमविआगमेस्साणं जे इमे भवंति उग्गपुत्ता महामाउया जाव पुमत्ताए पञ्चायति तत्थणं समणोवासए भविस्सामि अभिगत-जीवाजीवे जाव फासुएसणिज्जेणं असनपानखाइमसाइमेणं विहरिस्सामि सेतं साधू। एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स द्वाणस्स अनालोइय जाव देवलोएसु देवत्ताए उववत्तरी भवति जाव किं ? ते आसगस्स सदति । तस्सणं तहप्पगारस्स पुरिसजातस्स जाव सद्दहेजा, सेणं सीलब्बय जावपोसहोववासाइंपडिवजेज? हंता पडिवजेजा। सेणं मुंडे भवित्ता अगारातो अनगारियं पब्वएज्जा ? नो इणढे समढे, सेणं समणोवासए भवति अभिगतजीवा जाव पडिलाभेमाणे विहरइ, सेणं एतात्रवेण विहारेण विहरमाणे बहूणि वासाणि समणोवासग परयागंपाउणति बहू र आबाहसि उप्पन्नंसि वा अनुप्पन्नंसि वा बहूई हंता पञ्चक्खाई हंता बहूइ भत्ताइं अनसाइएछेदेत्ता अलोइय पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवति ते एवं खलु समणाउसो ! तस्स निदानस्स इमेतारूवे पाव फलविवागे जं नो संचाएति सव्वातो सब्बताए मुंडे भवित्ता अनगारियं पव्वइत्तए।
मू (१११) एवं खलु समणाउसो! मए धम्म पन्नत्ते जाव से य परकममाणे दिव्यमानुस्सएहि काम-भोगेहि निव्वेयं गच्छेआ, मानुस्सगा खलु कामभोगा अधुवा जाव विष्पजहणिज्जा, दिब्यावि खलु कामभोगा अधुवा जाव पुनरागमणिज्जा संति इमस्स तव नियम जाव वयमवि आगमस्साणं जाईइमाइंअंतकुलाणि वा उच्चकुलाणि वा दरिद्दकु० किविणकु० भिक्खाग० एएसिं अन्नतरंतसि कुलंसि पुमत्ताए पच्चायिस्सामि एस मे आता परिवाए सुणेहडे भविस्सति सेत्तं साधू । एवं खलु समणाउसो! निग्गंथो वा निग्गंधी वा नियाणं किच्चा तस्स हाणस्स अनालोइयअपडिक्कते सव्वंतं चेव जाव सेणं मुंडे भवित्ता अगारातो अनगारियं पव्वएज्जा सेणं तेणेव भवग्गहणेणं सिग्झेज्जा जाव सव्वदुक्खाणं अंतंकरेजा? नोइणढे समढे, सेणंभवइसेणंजे अनगारा भगवंतोइरितासमिता जाव बंभचारी, सेणं एतेण विहारेणं विहरमाणा बहूई वासाइं सामनपरियागं पाउणंति बहूस्ता अवाहसि उप्पन्नसि वा जाव भत्तं पञ्चाइक्खिताजाव कालमासे कालं किच्चा अन्नत्तरेसुदेवलोएसु देवत्ताए उववत्तारो भवतीति । एवं समणाउसो! तस्स निदानस्स इमेता रूपेण पावए फलविवागे जंनो संचाएति तेणेव भवगहणेणं सिझेजा जाव सचदुकखाणं अंतं करेजा।
चू. एवं खलु समणाउसोमए धम्मे पन्नत्ते। इणमेव निग्गंथे पावयणे-इणमोत्ति इदं प्रत्यक्षीकरणे। तमेव पागतेन इणमोति भवति किं ? तदुच्यते-निग्गंथे पावयणे, निग्गंधा जहा पन्नत्तीए निगंथानामिदं नैग्रंथं बारसंगं गणिपिडगं, तं च इमेहिं गुणेहिं उववेतं सव्वं सव्वं नाम सद्भूतं, अनुत्तरं सब्बुत्तिमं केवलं तदेवैकविधं नान्यद्वितीयं प्रवचनमिति पडिपुन्नं नाणादीहिं गुणेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org