________________
दशा-८, मूलं-५२, [नि-८९]
सद्दहति, कथं? जति भन्नति-एते आउक्काइया जीवातच कालं ते पुनो दुक्खं परिहरितुं, ताहे सो भणति-जतिएते जीवा, तो तुब्भे निवयमाणे किं हिंडध, तुब्भे किर अहिंसया?,एवंन सद्दहति। पादे नधोवेति जति ताहे सोभणति समलचिक्खल्लंमदिऊणपादेविन धावेति?,ताहे दुर्गच्छति, किं? एतेहिं समंअत्थितेणअसुईहित्ति गछेज्जा ।अहवाधोवंति सागारियंति। वाउसदोसा, वासे पडते सो पडिस्सयातो न नीति, सोय उवस्सगोडहरगो, ताहे जति मंडलीए समुद्दिसते पासंति तो उड्डाहं करेति, विष्परिणमेतिय, अन्नेहियसंसट्टयं समुद्दिसावितोपच्छा वच्चति।अथ मंडलीएन समुद्दिसति तो सामायारिविराधना, समता मेरा यन कता भवति ॥ जति वा विसज्जमाणे मत्तएसुं उच्चारपासवणाणि आयरंति तंदटूण गतो समाणो उड्डाहो करेज्ज । अथ धरति तो आयविराधना, अथ निसर्गतेवि निंतितो संजमविराधनाएवमादीदोसा जम्हा, तम्हान पव्वापेतव्वे भवे । कारणं पव्यावेजा। पुराणोवाअभिगतसद्दोवा,अथवा कोऽपिरायारायामच्चोवाअतिसेसीवाअव्वोच्छित्ति वा काहिति पव्वाति । ताधे पुन विचित्ता वसधी महती य घेप्पति, जति जीवो नोदेति तत्थ पनविज्जति, पादन य से कप्पो कीरति, समुद्देसे उच्चारादिसु य जयणाए जंतंति आयरिति, अन्नपडिस्सयंवाघेत्तूणजतणाए उवचरिजति।इदानिं अचित्ताणंगहणं-छारङगलयमल्लयादीणं उदुबद्ध गहिताणं वासासु वोसिरणं, वासासुधरणं छारादीणां, जतिन गिण्हति मासलहुं, जाय तेहिं विना विराधना गिलाणादीण भविस्सति । भायणविराधना लेपेन विना तम्हा घेत्तव्याणि, छारो एकेकोणे पुंजो धणो कीरति । तलियावि किं विजति जदा नविकिंचि ताओ तदा छारपुंजे निहम्मति मा पणइज्जिस्संति, उभतो काले पडिलेहिजंति, ताओ छारो य जताअवगासो भूमीए नत्थि, छारस्स तदा कुंडगाभरिजंति, लेवो समानेऊण भाणस्स हेट्टा कीरति, छारेन उग्गुंडिजति, स च भायणेण समं पडिलेहिज्जति । अथ अच्छंतयं भायणं नत्यि ताहे मल्लयं लेवेउणं भरिज्जति पडिहत्थं पडिलेहिञ्जति य । एवं एसा सीमा भणिता, काणइ गहणंधरणं काणइ वोसिरणं काणइ तित्रिवि ।। ।।दव्वट्ठवणा गता ।। इदानि भावट्ठवणानि. [९०] इरिएसण भासाणं मन वयसा काइए य दुचिरिए।
अहिगरणकसायाणं संवच्छरिए विओसवणं ।। चू.इरिएसणभासागहणेणं आदाननिक्खेवणा समिती परिवावणिया समितीतोविगहितातो भवंति। एतासुपंचसुविसमितीसुवासासु उवउत्तेण भवितव्वं । एवमुक्तो बोदक आह-उडुबद्धेन किं असमितेन भवितव्वं? जेणं भन्नति वासासु पंचसु समितीसु उवउत्तेणं भवितव्यं । नि. [९१] कामं तु सव्वकालं पंचसु समितीसु होइ जइयव्वं ।
वासासु अहीगारो वहुपाणा मेइणी जेनं ॥ चू. काममनुमतार्थ, यद्यपि सर्वकालं सदा समितेन होतव्वं, तहावि वासासु विवेसो कीरति जेनं तदा बहुपाणा पुढवी आगासंच, एवं ताव सव्वासिं सामन्नं च भणितं ।
इदानं एकेक्काएवि असमितस्स दोसा भन्नतिनि. [१२] भासणे संपाइमवहो दुन्नेओ नेहछेओ तइयाए।
इरियचरिमासु दोसुवि अपेहअपमज्जणे पाणा॥ चू. अनाउत्तं भासं भासंतस्स संपादिमाणं पाणाणं वाघातो भविस्सति । आदिग्गहणेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org