________________
दशा- ७, मूलं- ४७, [नि ५१]
४३
य | बाहिरिया गणसीरभत्तपाणस्स य अनेसणिजस्स । पडिसंलीणपडिमा चउत्था । सा एक्का चेव । सा पुन समासेण दुविधा - इंदियपडिसंलीणपडिमा य नोइंदियपडिसंलीनपडिमा य । इंदियसंलीण-पडिमा पंचविधा
नि. [५२]
सोइंदियमादीआ पदिसंलीणया चउत्थिया दुविहा । अट्ठगुणसमग्गस्स य एगविहारिस्स पंचमिया ॥
चू. सोतिंदियविसयपयारणिसेहो वा सोतिंदियपजुत्तेसु वा अत्येसु रागद्दोसणिग्गहो । एवं पंचण्हवि । नोइंदियपडिसंलीणता तिविधा-जोगपडिसंलीनता कसायपडिसंलीनता विचित्तसयणासनसेवणता जधा पन्त्रतीए । अहवा अब्मितरिया बाहरिगा य । एगविहारिस्स एगा चैव सा य कस्स ? कप्पति आयरिस्स अट्ठगुणोववेतस्स अट्ठगुणा आयारसंपदादी समग्रो उववेतो किं सव्वरसे व नेत्युच्यते - जो सो अतिसेसं गुणेति विज्जादि पव्वेसु । उक्तं च- अंतो उवस्सगस्स एगरातं वा दुरावा निरातं वा वसभस्स वा गीतत्थस्स विज्जादिनिमित्तं । एवं छन्नउत्तिं सव्वंगेन भावपडिमा । एवं परूवितासु अधियारो भावपडिमासु । तत्थवि उवधाणपडिमासु तत्थवि भिक्खु उवधानपडिमासु अधिगारो, सेसा उच्चारियसरिच्छा । स केरिसो पडिवज्जति ताओ । उच्यते - दढसम्मत्तचरिते मेधावि बहुस्सुए य अयले य ।
नि. [५३]
अरइरइसहे दविए खंता भयभेरवाणं च ॥
चू. दढो नाम निस्संकितादि, सइंदएहिंवि देवेहिं न सक्कति सम्मत्तातो चालेतुं, एवं चरित्तेवि । परिपठ्यते च - पढमं सम्मत्तं पडिवज्जति पच्छा चरित्तणाणो। मेहावी-तिविधो उग्गहधारणामेरामेधावी य, जताय बहुस्सुतो जाव दसपुव्वा असंपुन्ना जहन्त्रेण नवमस्स पुव्वस्स ततियमायारवत्युं कालत्राणं तत्थ वन्निज्जति । अचलोत्ति-थिरो नाणादिसु ३ थिरचित्तो, न य भजति अरतिरतीहिं अनुलोभेहिं पडिलोभेहि य उवसग्गेहिं । दव्विउत्ति-रागद्दोसरहितो हम्मंतो अक्कुस्संतो य सहति खमति य भयभेरवं, अहवा किंचि भयं न भेरवां अकस्माद्भयादि, भेरवं सीहादिजंति य इमेहिं गुणेहिं उववेतो । नि. [ ५४ ] परिचिअकालामंतणखामणतवसंजमे अ संघयणे ।
भत्तो बहिनिक्खेचे आवन्ने लाभगमने य ।।
चू. परिचितं- अप्पाणं परिक्कमेहिंति,
तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलणा पंचधा वृत्ता पडिमं पडिवनंती ॥ चउत्थ-भत्तेहिं जतितुं छट्ठेहिं अड्डमेहिं दसमेहिं बारसमेहिं चोद्दसमेहिं धीरा धितिमं तुलेतव्यं । जह सीहो तह साहू गिरिणदिसीहो तो वमो साधू । वेयावच्चकिलंतो, अभिन्नरोमो य आयासे । दारं ॥ पढमा उवस्सयंमि, बितिया बहिं, ततीया चउक्कम्मि । सुन्नधरंमि चउत्थी, तह पंचमिया मसाणंमि । दारं ॥ उक्कयितो दविताई सुत्ताति करेति जा तु सव्वाई ।
मुहत्तद्धपोरिसीए दिने य काले अहोरत्ता ।। अन्नो देहातो अहं नाणत्तं जस्स एवमुवलद्धं । सो किंचि आहिरिक्क न कणति देहस्स भंगेवि ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org