________________
११
दशा-१, मूलं-२, [नि-११] थेरेहिं भगवंतेहिं पन्नत्तेत्तिबेमि।बेमित्ति-ब्रवीमि । अज्जमहबाहुस्स वयणमिदं, भगवतासव्वविदा उवदिटुंतं अहमवि बेमि, नया जहा हेट्ठिमसुत्तेसु ।
दसा-१-समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादित्ता दशाश्रुतस्कन्धे प्रथमा वसायाः सनियुक्तिः सथूर्णिकः परिसमाप्ता
(दसा-२-शवला) चू. असमाधिट्ठाणेसु वट्टमाणो सबली भवति, सबलहाणेसु य असमाधी भवति । तेन असमाधिपरिहरणत्यं सबलट्ठाणाणि परिहरियव्वाणि । एतेनाभिसंबंधेण सबलज्झयणमुपागतं तस्सुवकमादिचत्तारिदारापरवेऊणं अधिकारोअसबलेन, तस्स परूवणत्थं सबला वन्निजति। नामनिष्फलो निक्लेवो सबलत्ति सबलं नामादिचउविधं, नामट्ठवणाउ तहेव, दव्वभावसुनि.[१२] दवे चित्तलगोणाइ एसु भावसबलो खुतायारो।
वतिक्कम अइक्कमे अतियारे भावसबलोउ। धू. सबलं चित्तमित्यर्थः । जं दव्वं सबलं तं दव्वंसबलं भन्नति । तं च गोणादि आदिग्रहणात् गोणसमियादि । भावसबलो खुत्तायारो खुतं भिन्नमित्यर्थः । न सर्वशः ईषत् उसन्नो खुतायारो सबलायारो तु होति पासत्थो भिन्नायारो कुसीलो संकिलिट्ठो नु भिन्नायारमित्यर्थः । अहवा इमो भावसबलो, बंधानुलोमेन वतिक्कमणेपच्छद्धंएकेअवराहपदे मूलगुण-वजेसुअहकम्पादिसुअतिक्कमे वइक्कम्मे अतियारे अनायारे य । सव्वेसु सबलो भवति । तत्थ पडिसुणणे अतिक्कमो, पदभेदे वतिक्कमो, गहणे अतियारो, परिभोगेअनायारो, मूलगुणेसुआदिमेसुतिसुभंगेसुसबलो भवति, चउत्थभंगे सव्वभंगो। तत्थ अचरित्तीचेवभवति शुक्लपट्टष्टान्तात्।देसमइले पडि माधाउतित्तिं जता मइलो चोप्पडो वा एगदेसे पडो तदा तन्मात्र-मेव सोइज्जत्ति । जदा सव्यो मइलितो भवति, तदा खारादीहिंसमुदितुंधोव्वति। न यमइलितो सो भवति सीतत्राणं वा भवति । एवं चरित्तपडो विदेसे सब्वे य मइलितो न मोक्खकजसाधतो भवति । अथवा सबलो अवराधम्मि पतनुएनि.[१३] अवराहम्मिय पयनुए जेणउ मूलं न वच्चए साहू।
सबलेई तं चरित्तं तम्हा सबलत्तणं बिंति ।। घू. तनुओ अवराहो दुव्मासितादि सुमहल्लावराधेसु मलिन एव । अहवा दसविहे पायच्छित्ते आलोयणादिजाव छेदो ताव सबलो, मूलादिसुमलिन एव चरित्रपटः, के के ते अवराहपदा जेहिं भावसबलो भवति, ते इमे आचारमधिकृत्योपदिश्यन्ते। नि.[१४] वालेराई दाली खंडो बोडे खुत्ते य भिन्ने य।
कम्मासपट्ट सबले सव्वावि विराधना भणिआ।। चू.घडस्स वालमात्राच्छिराईसमाणो न गलइ केवलंतु बालराई दाली गलई।अपुब्वित्ताखंडो एगदेसेन, वोडो नत्थि से एगोवि कन्नो, खुतं-ईसि छिंद्रं भिन्नसुभिन्न एव आधेयामयदिश्यते कम्मासपट्टसबलो वक्कयरदंडगो पट्टसबलं वित्तपट्टसाडिया इह एवं प्रकारस्य घटद्रव्यस्य देसे सब्वे य विराधना वुत्ता । एवं घटस्थानीयस्यात्मनो देसे सव्वे य विराधना पट्टटष्टान्तेन वा । गतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org