________________
उद्देशकः-१०, मूलं-२५१, [भा. ४२५३ ]
४७५ संभरिऊण य रुट्ठो पडिनीयत्तं करेज्जाहि ।। वृ. स आर्तध्यानो मृत्वा तिर्यक्षु वा तिर्यग् योनिषु गच्छेत् यदि वा वनचरेषु वानमन्तरेषु मध्ये स समुत्पद्येत्तत्र जाति स्मृत्वा त्यक्तौऽहं तस्यामवस्थायामिति रुष्टः सन् बहुविधं प्रत्यनीकत्वं कुर्यात् । भा.[४२५४] अहवा विसव्वरीए मोयं दिन्नाहि जायमाणस्स !
सो दंडियादि हुज्जा रुट्ठो साहे निवादीणं॥ भा.[४२५५] कुज्जा कुलादि पत्थारं सो वा रुट्ठो उ गच्छे।
मिच्छत्तं तप्पयं च दीहं भमेज्ज संसारकंतारे ।। . वृ. अथवा सर्वपर्यापनीयं याचमानस्य रात्रौ पानीयं नास्तीति मोकं प्रश्रवणं सोऽगीतार्थों दद्यात् । स च ण्डिकादीनां सम्बन्धी निष्क्रान्तः स्यात् ततः स धातुवैषम्येन रुष्टः सन् अवधावेत्। अवधाव्य च नृपादीनां कथयेत्ततः प्रवचनस्य महानुड्डाहः । यदि वा स राजादिस्तत्पक्षपतितः सोऽपि वा स्वयं रुष्टकुलादिप्रस्तारं कुलस्य गणस्य वा विनाशं कुर्यात् । यद्यपि च एवमादयो दोषा न भवन्ति । तथा प्रथमद्वितीयपरीषहाभ्यां परितप्यमानोऽसमाधिना मृतो दुष्कर(रा)मपि कृत्वान्तक्रियां कल्पविमानोपपत्तिं वा न प्राप्नुयात् । किन्तु वानमन्तरादिषूपपद्येत यदि वा कषायपीडितो दृष्टिविषः सर्पो जायेत । गच्छे मिच्छत्तमिति इह भवे वा मिथ्यात्वं गच्छेत् तत्प्रत्ययं च मिथ्यात्वप्रत्ययं च दीर्घसंसारकान्तारं भ्रमेत्। भा.[४२५६] सो उ विविचिय दिट्ठो संविग्गेहिं तु अन्नसाहहिं।
आसासियमनुसिट्टो भरणो वि पडिवनं ।। वृ.स प्रत्याख्यातभक्तो भक्तं याचमानो अगीतार्थः साधुर्विविक्तः परित्यक्तोऽन्यैः संविग्नैगीतार्थसाधुर्मिदृष्टस्ततस्तैराश्वासित आश्वास्य च अनुशिष्टोऽतिशयेन दूरमुत्साहितस्ततो यत् अभ्युद्यतमरणं त्यक्तं तत्पुनरपि तेन प्रतिपन्नं ततः सुगति भागी जातः । भा.[४२५७] एए अन्ने य तहिं व दोसा य पच्चवाया य ।
एएहि कारणेहिंऽगीयत्थ न कप्पति परिण्णा ।। व. यस्मादेतेऽनन्तरोदिता अन्ये चानुक्ता वहवो दोषाः प्रत्यवायाश्चागीतार्थस्य समीपे भक्तपरिज्ञाप्रतिपत्तौ तस्मादेतैः कारणैरगीतार्थस्य समीपे परिज्ञा भक्तपरिज्ञा न कल्पते । संविग्नगीतार्थानां च समीपे बहवो गुणास्तस्मात्तन्मार्गणा कर्तव्या । सा च द्विधा-क्षेत्रतः कालतश्च । भा.[४२५८] पंच व छ सत्तसए अहवा एत्तो वि सातिरेगतरे ।
गीयत्थपायमलं परिमग्गेज्जा अपरितंतो ।। वृ. पञ्च षट्सत वा योजनशतान्यणवा इतोऽपि सातिरेकतराणि योजनशतानि संविग्नपादमूलमपरित्रान्तो अनिवृत्तो मृगयते । उक्ता क्षेत्रतो मार्गणा । कालत आहभा.[४२५९] एक्कं च दोव तिन्नि च उक्कोसं बारसेव वासाणि ।
गीयत्थ पायमूलं परिमग्गेज्जा अपरितंतो ।। वृ. एको वे त्रीणि वा उत्कर्षतो द्वादशवर्षाणि यावदपरित्रान्तो अनिर्वित्रो गीतार्थपादमूलं परिमृगयते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org