________________
४४४
व्यवहार-छेदसूत्रम्-२- १०/२५१ स्तोकं प्रायश्चित्तं ददति, सिंहव्यापादकस्येव, रागद्वेषोपचयात् पञ्चकेऽप्यपराधे बहुप्रायश्चित्तं ददति । अधुना जिनचोदसपुविएधमए इत्यस्य व्याख्यानमाह[भा.४०४३] पच्चक्खी पचक्खं पासइ पडिसेवगस्स सोभावं ।
किए जाणइपारोक्खी नायमिणंतत्थधमएणं ।। वृ- प्रत्यक्षी जिनादि: प्रत्यक्ष प्रतिसेवस्यभावं जानाति, परोक्षी चतुर्दशपूर्वादिः कथं जानाति येन सोऽपि तथैव व्यवहरति ? सूरिराह- तत्र तस्मिन् विषये ज्ञातमुदाहरणमिदं वक्ष्यमाणं धमकेन शंस्वध्यामात्रा तदेवदर्शयति[भा.४०४४] नालीधमएणजिनाउवसंहारं करेतिपारोक्खे ।
जह सोकाणंजाणइसुएणसोहिंतहा सोउं ।। वृ- जिनास्तीर्थकृतः परोक्षे आगमे उपसंहारं नालीधमकेन कुर्वन्ते इयमत्र भावना-नाडिकायां गलन्त्यामुदकगलनपरिमाणतोजानातिएतावत्युदके गलितेयामो दिवसस्थरात्रेवगितइतित्ततोऽन्यस्य परिज्ञानाय शङ्ख धमति । तत्र यथा सोऽन्यो जनः शङ्खस्य शब्देन श्रुतेन कालं वा यामलक्षणं जानाति तथा परोक्षागमगामिनोऽपिशोधिमालोचनांश्रुत्वातस्ययथावस्थितंभावंजानन्ति ।ज्ञात्वाचतदनुसारेण प्रायश्चित्तं ददति । अथकीदृशास्ते श्रुतज्ञानिनो ये प्रत्यक्षज्ञानिन इवशोधिंजानन्ति । तत आह[भा.४०४५] जेसिंजीवाजीवा उवलद्धा सव्वभावपरिणामा ।
सव्वाय नयविहीहिकेन कयं आगमेन कयं ।। वृ-येषांश्रुतबलेन सर्वेजीवाअजीवाश्चउपलब्धाद्रव्यतः सर्वेषामपिचभावनांपदार्थानामुपलब्धाः श्रुतज्ञानविषयाः परिणामाः पर्यायाःकैरित्याह-सर्वैर्नंगमादिभिनयंविकल्पैस्तेप्रत्यक्षज्ञानिनइव परस्य शोधि जानन्ति । अत्रपरप्रश्नः केन कृतंतत्श्रुतज्ञानं यस्येदृशंमाहात्म्यमतआहआगमेन केवलज्ञानेन कृतमेतावेवाक्षेपपरिहारौ भावयति[भा.४०४६] तुंपुन केन कयंसुयनाणंजेनजीवमादीया ।
नजंति सव्वभावा केवलनाणीणतंतुकयं ।। वृ- यत्पुनः श्रुतज्ञानं केन कृतं, येन जीवादयः सर्वे भावा ज्ञायन्ते । सूरिराह केवलज्ञानिभिः कृतं गाथायां षष्ठी तृतीयार्थे प्राकृतत्वात् तदेवं यथा श्रुतज्ञानिनोऽपि जानन्ति तथा प्रतिपादितमधुना शोधिविधिमाह[भा.४०४७] आगमतो ववहारंपरसोच्चा संकियंमि उचरिते।
आलोइयंमिआराधना अनालोइएभयणा ।। वृ- आगमतः प्रत्यक्षज्ञानी वापरे परस्मिन् व्यवहारं करोति । परस्यालोचनां श्रुत्वा नान्यथा । तत्र यदिकलुषितचारित्रतयानसम्यगालोचयति, किंत्वामर्यादामतिक्रम्यवर्तते, तदाशंकितमितिभिन्नमिति वा कलुषितभिति वा एकार्थं चारित्रे सति न सम्यगनेनालोचितमितिज्ञात्वा तं ब्रूते अन्यत्र गत्वा शोधिं कुरुयदि पुनः सम्यगालोचयति तदा ददातिप्रायश्चित्तअथ यदि प्रत्यक्षागमज्ञानिनः परोक्षागमज्ञानिनो वासर्वभावपरिज्ञानात्ततःकस्मात्तस्य पुरतआलोच्यते, किंतुतस्यसमीपमुपगम्यवक्तव्यम् अपराधान्मे भवन्तोजानतेतस्यशोधिं प्रयच्छतततआह-आलोइयादि । आलोचितेबहुगुणसंभवतः सम्यगाराधना
भवति । अनालोचितआराधनाया भजनाविकल्पनाकदाचिद्भवतिकदाचिन्नेति । एतच्चाग्रभावयिष्यते Jain Education International
For Private & Personal Use Only
www.jainelibrary.org