________________
४४०
व्यवहार-छेदसूत्रम् -२- १०/२५१ द्रष्टव्याः । यथा मनसा न करोति कालप्राप्तमपि शक्तावपि च सत्यां शुभं व्यापार १ नच कारयति २ कुर्वन्तंनानुजानीते ३ इत्यादितथैव उभयमीलनेचतुःपञ्चाशत् । तत उक्तंद्विगुणा वाएतेएकएकसंयोगे द्विकत्रिकसंयोगे च बहुतरा भवन्ति । ते चावश्यक टीकायां प्रत्याख्यानचिन्तायामिव भावनीयास्ततोऽवादिबहुतरा वापि, अय मनसा कथं करणंकारणमनुमननं वातत आह[भा.४०१६] वावे महमंबवनं मनसकरणंतुहो अनुत्तेवि ।
अणजाणसुजावुप्पइमनकारणमो अवारते ।। वृ-कोऽपि संयतः कञ्चित् प्रदेशं दृष्ट्रा चिन्तयति अस्मिन्नवकाशे अहमाम्रवनं वपामि । यद्यापि तेन तथा चिन्तयित्वा नोप्तमाम्रवणंतथापि तत्तेन मनसा कृतमपि मनसा करणं तथा केनचित् गृहस्थेन संयत उक्तो यथा संयत! यदित्वमनुजानासि तत एतस्मिन्नवकाशे आम्रवणंवपामि तस्मादनुजानीहि येनोप्यते इति । एवमुक्ते यदिन निवारयति तदा अनुक्तोऽपि मनसा कारापणंद्रष्टव्यमेतदेवभावयति[भा.४०१७] ___ मागहा इंगिएणंतु पेहिएणय कोसला ।
अद्धुत्तेण उपंचाला नाणुत्तं दक्खिणावहा ।। [भा.४०१८] एवं तुअनुत्ते विमनसा कारावणंतुबोधव्वं ।
मनसाणुन्ना साहुचूयवणंवुत्तवुप्पतिवा ।। वृ-मागधामगधदेशोद्भवाःप्रतिपन्नमप्रतिपन्नवाइङ्गिताकारविशेषेणजानन्ति,कौशलाः प्रेक्षितेन अवलोकितेन, पञ्चालाः अर्धोक्तेन, नानुक्तंदक्षिणापथाः किन्तुसाक्षऽद्वचसा व्यक्तीकृतं तेजानते, प्रायोजडप्रज्ञत्वात्, ततएवंसतिवचसानुक्तेऽपिनिवारणाभावात्मनसाकारापणंबोद्धव्यम् । सम्प्रति मनसानुज्ञातं भावयति चूतवनमुप्तं पूर्वमारोपितं, यदि वा उप्यते आरोप्यमाणं तिष्ठत्तीति कृत्वा साधुश्चिन्तयति शोभनं यदिहचूतवनमुप्तमुप्यते वा एषा मनसानुज्ञा । [भा.४०१९] एवं वयकायम्मी तिविहं करणं विभासबुद्धीए ।
हत्थदिसन्नच्छोटि इय काये कारणमणुन्ना ।। वृ- एवमुक्तप्रकारेण वचसि काये च त्रिविधं करणंकरणकारणानुमननलक्षणं स्वबुद्ध्या विभाषेत तत्र वचसि सुप्रतीतं काये तु दुर्विभावमिति तद्भावनामाह-इत्यादि हत्यादि । अत्रापि कायेन स्वयं करणामिति प्रतीतं ततः कारणमाह-हस्तादिसंज्ञा कायेन गाथायां सप्तमी तृतीयार्थे कारणं तथा च्छोटिं नखच्छोटिकांददतः कायेन अनुज्ञा ।। [भा.४०२०] एवं नवभेएणंपाणाइवायादिगे उअइयारो ।
निरवेमलाणमनविपहित्तियरेसि उभएन ।। द्रयाणामकावमुक्तेन प्रकरण नवभेदेन समाहारोयं नवभिर्भेदैः प्राणातिपातादिके अतीचारे यत्प्रायश्चित्तं 'चित्तेप्रायश्चित्तं । मिति भावः । तत्र निरपेक्षाणां प्रतिमाप्रतिपन्नादीनां मनसाप्यतीचारसे वने [भा.४०१ भतरेषां गच्छस्थितानामुभयेनवा कायेन चातीचारसेवने प्रायश्चित्तमिति । [भा.४०२१] वायामवग्गणादीधारण डेवणय होइदप्पेण ।
पंचविह पमायंमीजं जहि आवजईतंतु ।। वृ- यन्निष्कारणं व्यायाम वल्गनादि करोति यदि वा धावनं वेपनं बा, लोष्ट्रादेः प्रक्षेपणं तद्विषयं Jain प्रायश्चित्तं भवति ज्ञातव्यं, दर्पण तथा पंचविधे पञ्चप्रकारे प्रमादे यं प्रमादमापद्यते यत्र तद्भवति