________________
उद्देशक : १, मूलं: १, [भा. २५७]
गिलाणे बहुरोगीय, मंदधम्मेय पाहुडे । वृ- यदि एक एकाकी पश्चादाचार्यः । यदिवा अपरिणतः अकल्पिकवस्तादिसहितः स च कल्पिकवस्ताद्युत्पादनेलब्धिमान् ।अथवा पश्चादाचार्योऽल्याधारसूत्रार्थनपुनविकलः सचपृष्टः सन् सूत्रार्थकथने निपुणशक्तिमान्यदिवाचार्यः परिवारोवास्थविरोजरसावृद्धशरीरः सचतेषांग्रतिजागरकः अथवा पश्चादेको ग्लानः । स च चिंताकारी यदिवा पश्चात्तत्रैको बहुरोगी बहुरोगी नाम बहुभिः साधारणः रोगैर्याप्यशरीरः स च तस्य वर्तापकः, यदिवा पश्चातनाचार्यपरिवारः सर्वोपि निर्द्धा न गुर्वाज्ञां करोति केवलं तद्भयात् किमपि करोति तथा तत्र पश्चात् गुरोः केनापि सह प्राभृतं वर्तमानमस्ति । प्राभृतं नाम अधिकरणां, सच गुरोः क्रमेणाधिकरणापनयनतः साहाय्यकारी एवं प्राग्वर्त्तमाने यदि समागतोभवति तदा तस्य निर्गमनमशुद्धमशुद्ध त्वाच्च परित्याज्य इति । एनामेव गाथां व्याख्यातुकामः प्रथमत एकापरिणलाल्पाधारद्वाराणिव्याख्यानयति - {भा.२५८] एगानियं पमोत्तुं ।वस्थादिअकप्पिएहिं वासहियं;
अप्पाधारोवायणतंचेव च पुच्छिउंदेह । वृ- एकमेकाकिनं पश्चादाचार्य मुक्त्वा यदि समागतः, अथवा वस्त्राद्यकल्पिकैः कथमपि गृहीतैरकल्पकैर्वस्त्रादिभिः सहितंमुक्त्वाएतेनापरिणतइति व्याख्यातं, यदिवा अल्पः सूत्रस्वार्थस्व वा आधार इति स आचार्यस्तमेव पृष्ट्वा शेषसाधुभ्यो वाचनां ददाति, ताशं मुक्त्वा एतेनाल्पाधार इति विवृतं ।। [भा.२५९] . थेरंअतीमहलं, अजंगमंमोत्तुआगतोगुरुंतु ।।
सोच परिसावथेराअहंतुवट्टावतोतेसिं । वृ- स्थविरमेव व्याचष्टे, अतीव महान्तमजंगमं गमनशक्तिविकलं गुरुं उपलक्षणमेतत् परिवार स्थविरमुक्तरूपंमुक्त्वा यदिसमागतः सच प्रतिजागरकस्तथाचतस्यपृष्टस्य सतोऽमुमेवोक्तिविशेष दर्शयति स आचार्यः स्थविरः पर्षदापरिवारो वा अहं तु तेषां गुर्वादीनां वर्तापकः प्रतिजागरक आसम एतेन स्थविर इति पदं व्याख्यातं, ग्लानबहुरोगनिर्द्धर्मपदानिव्याख्यानयति ।। [भा.२६०] तत्थ गिलाणोएगो जप्पसरीरोय होइ बहुरोगी;
निद्धम्मागुरुआणन करतिममं पमोतूणं । - वृ-तत्रगच्छे स्लान एकोस्ति, यदिवा बहुरोगी योजाप्यशरीरोभवति,सबहुरोगी,तंग्लानबहुरोगिणं वा विमुच्य यदिसमागतस्तथा निर्द्धर्मपरिषद्विषयेतस्य पृष्टस्यसतउक्तिविशेषदर्शयति, निर्द्धर्मणो धर्मवासनारहितास्तस्यममाचार्यस्थ शिष्याः सर्वथा गुर्वाज्ञां न कुर्वतिमांप्रमुच्य, मम पुनराज्ञांकुर्वति, तादृशंवा निद्धर्मपरिवारं मुक्त्वा यदि समागतस्तर्हिस न प्रतिग्राह्यः केवलमयमुपदेशस्तस्मै दातव्यः । तमेवाह - [भा.२६१] . एयारिसं विउसज्ज विप्पवासोन कप्पइ ।
सीसायरिय पडिच्छे, पायच्छितं विहिज्जइ ।। वृ-एतादृशमेकाक्यादिस्वरूपंगुरुमन्यंवा ग्लानादिकंव्युत्सृज्य परित्यज्य विशेषेण प्रवासोऽन्यत्र गमनं विप्रयासोभद्रतवनकल्पतेबहुगुणाधारोभवान् कथमीदृशंकृतवान्, तस्मात्अद्यापिप्रायश्चित्तं प्रतिपद्य, पश्चात् गच्छ, सचसमागतस्तम्य प्राक्तनस्याचार्यशिष्योवा स्यात्प्रतीच्छको वा एवमागतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org