________________
व्यवहार-छेदसूत्रम् - २-९ / २४८ भुंजमाणस्य उक्खित्तं पडिसिद्धतं च तेन उ । जहन्नोवहडं तं तू हत्थस्स पस्यित्तणे ।।
वृ- परिवेषकः पटिकायां कूरं गृहीत्वा दक्षिणहस्तेन तलं प्रेषया यस्य दातुकामस्तस्य भाजने क्षिपामीते व्यवसितं तच्च तथा भुञ्जानस्योन्क्षिप्तं, तेन भुञ्जानेन प्रतिसिद्धं पर्याप्तं मा मह्यं देहि, । अस्मिन देशकाले साधुना तत्र प्राप्तेन धर्मलाभितं ततः परिवेषको ब्रूते- साधाधारय पतद्वहं साधुना पात्रं धारितं । तत्रानेन प्रक्षिप्तं इदं हस्तस्य हस्तमात्रस्य परिवर्तनात् । गाथायां सप्तमी पञ्चम्यर्थे जधन्यमुपहूतं भवति । एतेन दीयमानमिति व्याख्यातं यच्च भवति प्रायोग्यमित्यनेन शुद्धसंसृष्टयोः प्रागुक्तयोरन्यतरत् गृहीतम् । तदेवं जं च ओगिण्हइ इति व्याख्यातं । सम्प्रति जं च साहरियमिति व्याख्यानाय तत्साहरिएति गाथाशकलमुक्तं तद्भावयति
[भा. ३८२४]
४०६
[भा. ३८२३]
अह साहीरमाणं तु बट्टेडं जो उदावए । दलेव वलितो तत्तो छट्टाएं सावि एसणा ।।
वृ- अथवर्तवितुं संहूयमाणंयो दापयेत्तस्य वचनतः स परिवेषकः तस्मात्स्थानात् मनागप्यचलितो दद्यात् । एतत्संह्रियमाण-मुच्यते । एषापि षष्ठी एषणा द्रष्टव्या । जंच आसगंसि पक्खिवइ व्याख्याभुत्तसेसं तुजं भूयो छुभंती पिठरे दए । संवदंतीव अन्नस्स आसगंमि पकासए ।।
[भा. ३८२५ ]
वृ- प्रल्हादननिमित्तं किलिञ्जादिभाजने विशाले उत्ताने च क्षिप्तं ततो भोक्तुमुपविष्टानां दत्वा यत् भुक्तशेषं तत् भूयः पिठरे क्षिपन्ती साधवे दद्यात् । यदि वा अन्यस्य भाजने प्रकाशके प्रकाशे आस्यके तस्य मुखे संवर्धयन्ती दद्यात् ।
उद्देशक:- ९ - समाप्तः
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता व्यवहार सूत्रे नवमोद्देशकस्य (भद्रबाहुस्वामि रचिता नियुक्तियुक्तं) संघदाणगणि विरचितं भाष्यं
एवं मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता ।
उद्देशक : १०
वृ- तदेवं व्याख्यातो नवम उद्देशकः । सम्प्रतिदशम आरभ्यते । तत्र चेदमादिसूत्र
मू. (२४९) दो पडिमाओ पन्नताओ तं जहा जवमज्झा य चंदपडिमा य वयरमज्झचंदपडिमा, जवमज्झं चंदपडिमं पडिवन्नस्स अनगारस्स मासं निच्चं बोसट्टकाए चियत्तदेहे जे केई परीसहोवसग्गा समुवज्जति तं जहा दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा अनुलोमा वा पडिलोमा वा तत्थ अनुलोमा ताव वंदेज्जा वा नमसिज्जा वा सक्कारेज्जा वा सम्माणेज्जा वा कल्लाणंमंगलं देवयं चेइयं पज्जुवासेज्जा, पडिलोमा अन्नयरेणं दंडेण वा अट्टिण वा जोएण वा वेत्तेण वा कसेण वा काए आउट्टेज्जा ते सव्वे उपन्ने समासहेज्जा समेज्जा तितिखिज्जा अहियासेज्जा जवमज्झरहं चंदपडिमं पडिवन्नस्स अनगारस्स सुक्क पक्स्वस्स पडिवए कप्पर एगा दत्ती भोयणस्स पडिगाहित्तए, एगा पाणस्स सव्वेहि दुप्पयचउप्पयादिएहि आहारकंखीहिं सत्तेहिं पडिनियत्तेहिं अन्नायउंछं सुद्धोवहडं कप्पइ से एगरस भुंजमाणस्स पडिग्गाहित्तए नो दुण्हं नो तिण्हं नो चउण्हं नोपंचण्हं नो गुव्वीणीए नो बालवत्थाए नो दारग
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International