________________
४०१
उद्देशक :-९, मूल - २४३, [भा.३७९५] [भा.३७९५] दव्वे खेत्ते कालेभावंमिय होइसाचउविगप्पा ।
दव्वे उहोइमोयं खेत्ते गामायाणबहिं । [भा.३७९६] काले दियाव रातो भावेसाभाविवंव इयरवा |
सिद्धाए पडिमाए कप्पविमुक्को हवइ सिद्धो ।। [भा.३७९७] देवो महड्डितो वावि रोगातोऽहवामुच्चती ।
जायती कणगवन्नो उआगतेय इमो विही ।। वृ-सा क्षुल्लिका मोकप्रतिमा चतुर्विकल्पा चतुराश्रिता भवति । तद्यथा द्रव्ये क्षेत्रे काले भावेच । तत्र द्रव्ये भवति मोकमापातव्यं, क्षेत्रे ग्रामादीनां बाहः काले दिवा रात्रौ वा । भावे तन्मोकं स्वाभाविकमितरद्वा । तत्र स्वाभाविकमाविपत(पिब) तिइतरच्यजति । अस्यां च प्रतिमायां सिद्धायां कश्चित्कालं कुर्वन् कर्मविमुक्तः सिद्धो भवति । यदि वा देवो महर्द्धिकः अथवा काले कारणाभावे रोगाद्विमुच्यते । शरीरेण कनकवर्णो जायते, 'पालितायां प्रतिमावामुपाश्रयमागतस्यायं वक्ष्यमाणो विधिस्तमेवाह[भा.३७९८] उपहोदगे यथोवे तिभागमद्धे तिभाग थोवेय।
महुरगभिन्ना महुरगएक्केकं सत्तदिवसाई ।। वृ- उष्णोदकादिकमधिकृतगाथोपन्यस्तमुक्तक्रमेण एकैकं सप्तदिवसान् कुर्यादिति गाथापदयोजना। भावना त्वियम्-सप्तदिवसानुष्णोदकेन ओदनं भुक्ते । च शब्दात् द्वितीयान् सप्तदिवसान यूषमाण्डेन यापयेत् एतदेवाह[भा.३७९९ ओयणं सिणोदएणं दिने सत्तभुंजिउं ।
जूसमंडेण वा अन्न दिनो जावेइसत्तओ ।। वृ-पाटसिद्धंथोवत्तिअन्यान्तृतीयान्सप्तदिवसान् त्रिभागेउष्णादकेस्तोकंमधुरमोल्लणंमिश्रयित्वा तेन सहभुंक्ते, तिभागेत्तितदनन्तरमन्यान्सप्तदिवसान्मधुरस्योल्लणस्य त्रिभागद्वौभागावुष्णोदकस्य मीलयित्वा तेन सह भुंक्ते अद्धे इति ततः परमन्यान् सप्तदिवसानर्थ मधुरोल्लणस्य मिश्रयित्वा तेन सह कूरभुक्तेतिभागत्तितदनन्तरमन्यात्सप्तॊदवसात्रिभागमुष्णोदकस्यद्वौभागौमधुरोल्लणस्व मिश्रयित्वा तेन सह भुंक्ते । थोवेयत्ति ततः परमन्यान् सप्तदिवसान् मधुरोल्लयोस्तोकमुष्णोदकं प्रक्षिप्य तेन सह भुंक्ते । एवं पञ्चमसप्तकान्मधुरकभिन्नान्स्तोकोदकान् मधुरकसहितान्भुंक्ते । एतदेवाह[भा.३८००] मधुरोल्लणेणथोवेणमीसे तइयसत्तए ।
तिभागव्वजुवं चेव तिभागोथोवमिस्सियं ।। वृ-पूर्वव्याख्यानुसारेणेयंगाथास्वयंभावनीयाअधिकार्थाभावात्तदन्तरमन्यान्मधुरकेण उल्लणेन सह उपलक्षणमेतत् । अन्यैर्वायूषप्रकारैः सह भक्तंभुक्ते । ततः परमन्यान् सप्तसप्तकान्यानि तस्य व्याधेरविरुद्धानि तैर्दध्यादिभिः सहभावयित्वा भुक्ते । तदनन्तरं सर्वप्रधाराभवति । एतदेवाह[भा.३८०१) महुरेणंसत्तन्नेभाविता उल्लणादिना ।
दहिंगादीन भावेत्ता ताहेव सत्तसत्तए ।। वृ-अत्रादिशब्दादन्येषांयूषप्रकाराणां परिग्रहः । दहिगादीणभाविताताहेवा सत्तसत्तए व्याख्यातम्[226]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org