________________
उद्देशक :- ९, मूल - २१०, [भा. ३७०४]
३८५ पत्तो दुदिठधम्मा विनास गरिहा दिय निसिंवा ।। वृ-भद्रकश्चिन्तयतिसाधवएतेनोपायेन मदीयंपिण्डंगृह्णन्ति,ततएवं चिन्तयित्वा उद्गमदोषाणामेकतरंदोषंकुर्यात्, यस्तुप्रान्तःसपापीयान् दुर्दृष्टधर्मातद्ग्रह पिण्डग्रहणतो दिवा निशिवाकोपावेशतो विनाशं कुर्यात् गर्दा वा दिवानिशमिति । [भा.३७०५] सुत्तंभिकप्पइनिय बुत्ते किं अस्थतो निसेहेह ।
एगयरदेसे कालियसुत्तनिवातोइमेहिं तु ।।. वृ- सूत्रे कल्पते इत्युक्ते किं यूयमर्थतो निषेधयथ । सूरिराह-एकतरदोषात्, भद्रकदोषप्रसङ्गात् प्रान्तदोषप्रसङ्गाद्वा इत्यर्थः । यद्येवं सूत्रेकस्मात्कल्पते इत्युक्तमत आह-अधिकृतस्य कालिकसूत्रस्य निपातप्रवर्तमानमेभिवक्ष्यमाणः कारणैः एतच्चज्ञायतेव्याख्यानात्कालिकश्रुतंचव्याख्यानप्रधानं - [भा.३७०६] जंजह सुत्तेभणियंतहेवतंजइवियालणा नत्थि ।
किंकालियानुयोगो दिठो दिट्टिप्पहाणेहिं ।। वृ- यत् यथा सूत्रे कालिके भणितं तद्यदि तथैव प्रतिपत्तव्यं । न पुनर्विचारणा काचिदस्ति, तर्हि दृष्टिप्रधानैर्युगप्रधानैरित्यर्थः । किंकस्मात्कालिकानुयोगो दृष्टः तस्मादतिविचारणासाचात्र प्रागुक्तस्करुपेति । तत्र युदक्तमेभिः कारणैः कालिकसूत्रनिपात इतितानि कारणान्याह[भा.३७०७] अदिट्ठस्सउगहणं अहवासागारियं तुवजेत्ता।
अन्नो पेच्छउमावा पेच्छत्ति वा विवच्चता ।।। वृ- यदि केनापि सागारिकसत्केन तत् दीयमानं न दृश्यते तदस्यादृश्यस्य ग्रहणं भवति । अथवा सागारिकंशय्यातरंवर्जयित्वा अन्यो दीयमानंप्रेक्षनांवामावा ।अथवासागारिकेऽपिप्रेक्षमाणे व्रजन्तो न तिष्ठन्ति केवलं दानवेलायां तदृष्टिः परिह्रियते । तत उक्तं सूत्रे कल्पते इति, तदेवमादेशविषयं सूत्रचतुष्टयंभावयति। [भा.३७०८] दास-भयगाण दिञ्जइउक्खित्तंजत्थभत्तयंनियमं ।
तमि बिसोचेवगमो अंतो बाहिं व देतंमि ।। वृ- दासभृतकादिसूत्रचतुष्टयेऽपि प्रथमसूत्रे तृतीयसूत्रे च प्रातिहारिकभोजनात्तस्मिन् ददति सागारिकपिण्ड इति कृत्वा न कल्पते । यत्र पुनद्वितीयचतुर्थेच सूत्रेदासभृतकानामुत्क्षिप्तंहस्तोत्पाटितं नियतंभक्तकंदीयते दत्तं च तैः स्वगृहे नीयतेतम्मिन्नपिदासभृतकादौ निवेशनस्यान्तर्वहिर्वा ददतितत्र सूत्रे स एव गमः प्रकारः कल्पते वस्तु, ततः परं भद्रकप्रान्तादिदोषप्रसङ्गतो न गृह्यते । यदा तु केनापि सागारिकःसत्केन दृश्यतेयदिवासागारिकंमुक्त्वाअन्यः प्रेक्षतांवातदागृह्यते । यद्येवंतर्हि सागारियस्स आदेशेवादासे वा भयगेवा इत्यनेन प्रकारेण चत्वार्येव सूत्राणि कस्मान्न कृतानि, उच्यते । [भा.३७०९] निवयानियय विसेसो आएसो होइदासभयगाणं ।
. अच्चियमनच्चिएवा विसेसकरणंपयत्तोवा ।।। वृ-आदेशोदासभृतकानां भवति नियतानां नियतकृतो विशेषः तथाह्यादेशः कोऽपि कदाचिदागच्छति ततस्तस्यानियतं दीयते दासभृतकानां नियतं तथा आदेशस्यार्चितं तथा आदेशस्यार्चितं सत्कारपुरस्कृतं दीयते दासभृतकानां सत्काराकरणतोऽनर्चितं तथा आदेशस्य भोजनविधिसम्पादनाय [22025
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org