________________
३८२
व्यवहार-छदसूत्रम् -२. ८/२०२ प्रासादोऽकृतोराज्ञाचैतत्ज्ञातंततोऽमात्यस्यदण्डताकृता अमात्यपदाच्च्यावयित्वातस्य सर्वस्वापहरणं कृतमिति एष दृष्टान्तः साम्प्रतमुपनयनमाह[भा.३६९०] अकरणेपासायस्स उजहसोमच्चो उदंडितोरना ।
एमेवय आयरिए उवयणं होतिकायव्यं ।। वृ- यथा प्रासादस्याकरणे सोऽमात्यो राजा दण्डित एवमेवाचार्ये उपनयनं भवति कर्तव्यं, । तथैवं राजस्थानीयेन तीर्थकरेण अमात्यस्थानीयस्याचार्यस्य सिद्धिप्रासादसाधनार्थमादेशो दत्त: । स च कर्मकरस्थानीयानांसाधूनांद्रव्यादिषु तत्करोति यथाते सर्वे पलायन्तेतथा चाह[भा.३६९१] कर्जयि विनोविगति दयाति अंनितंच पज्जत्तं ।
खेत्तेखलुखेत्तादि, कुवसहिउठभामगेचेव ।। [भा.३६९२] तइयाएदेतिकाले उमेवुसग्गवादितोनिच्चं ।
संगह उवग्गहे विय, नकुणइभावे पयंडोय ।। वृ-द्रव्यतः कार्येऽपिसमापतितेन विकृतिघृतादिकंददातिभक्तमपिप्रान्तं दापयति तदपिचनच पर्याप्तं । क्षेत्रतः खलु क्षेत्रादीन् प्रेषयतिस खलु क्षेत्रं नाम यत्र तु किमपि प्रायोग्यं लभ्यते आदिशब्दात यत्रस्वपक्षतः परपक्षतो वापभ्राजना तदाहि परिग्रहः । कुवसतौ वा स्थापयति उद्भ्रामके वा ग्रामे यदा वाप्रेषयति ।कालतः सदैव तृतीयायांभोजनंददाति । अवमेऽपिदुर्भिक्षेऽप्युत्सर्गेवादिकोनित्यंभावतः संग्रहज्ञानादिभिः उपग्रहं वस्त्रपात्रादिभिर्न करोतिप्रचण्डश्चप्रकोपनशीलः । [भा.३६९३] लोएलोउत्तरेचेव दोविएए असाहगा।
विवरीयवत्तिणो सिद्धी अन्ने दोव विसाहगा ।। वृ- लोके लोकोत्तरेऽपि च एतावनन्तरोक्तो द्वावग्यसाधको द्रव्यतो भावतश्च प्रासादस्य विपरीतवर्तिनः पुनरुभयथापि सिद्धिरिति कृत्वा अन्यौ द्वावपि द्रव्यतोभावतश्च प्रासादस्य साधकौ । [भा.३६९४] सिद्धी पासायवडिंसग्गस करणंचउव्विहं होइ ।
दवे खेत्तेकाले, भावेयनसंकिलेसेइ ।। वृ-सिद्धि प्रासादावतंसकस्य करणं चतुर्विधंभवति । तद्यथा-द्रव्यतः, क्षेत्रतःकालतो भावतश्च । ततोगीतार्थो द्रव्यादिषु साधून न संक्लेशयति । । । [भा.३६९५] एवं तु निम्मवंती तेवि अचिरेण सिद्धिपासावं ।
तेसिं पिइमोउ विही आहारेयव्वएहोति ।। वृ: एवं द्रव्यादिषु संक्लेशाकरणतस्ते साधवोऽचिरेण स्तोकेन कालेन सिद्धिप्रासादं निर्मापयन्ति तेषामपि सिद्धिः प्रासादनिर्मापकानामाहारयितव्ये अयंनच वक्ष्यमाणो विधिस्तमेवाह[भा.३६९६] अद्धमसणस्स सव्यंजणस्स कुज्जादवस्सदोभागं |
. वायपवियारणट्ठा छप्भागंऊणयं कुजा ।। वृ-अर्धमुदरस्यसव्यंजनस्य दधितक्रतीमनादिसहितस्याशनस्य योग्यं कुर्यात् । द्वौभागो द्रव्यस्य पानीयस्य योग्यौ षष्ठं तु भांग वातप्रविचरणार्थमूनकं कुर्यात् । इयमत्र-भावना-उदरस्य षड्भागाः कल्पन्ते । तत्र त्रयोभागा अशनस्य स व्यञ्जनस्यद्वौ भागौ पानीयस्य पष्टो वातप्रविचारणाय । एतच्च साधारणे प्रावृट्काले चत्वारो भागा सव्यञ्जनस्याशनस्य पत्रचमः पानीयस्य षष्ठो वातप्रतीचाराय
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org