________________
उद्देशक :-८, मूल - १९०, [भा. ३४२०] [भा.३४२०] संथारोदिट्टो नय तस्स जो प्रभूलहुगो अकहणेगुरुणं ।
कहिए व अकहिए वा अन्नोणवि आनितोतस्स ।। वृ-यदा संस्तारकंप्रेक्ष्य तस्य स्वामिनमद्दष्ट्रा वसतौ प्रत्यागतस्तदा तेन गुरुणामाचार्याणां कथनीयं यथादृष्टः संस्तारको न च तस्य संस्तारकस्य यः प्रभु,स उपलब्ध इति एवं चेन्नालोचयति । तस्प्रायश्चित्तं लघुको मासः । तथा कथिते अकथिते वा गुरुणां यद्यन्येन संघाटकेनामुकस्य गृहे संस्तारकोऽमुकेन सङ्घाटकेन दृष्टः परं स्वामी नोपलब्ध इतिन याचितस्तस्माद्वयंयाचित्वा नयामइति विचिन्त्यतत्र गत्वा स्वामिनमनुज्ञाप्यानीतस्तथापि येन पूर्वं दृष्टस्तस्या भवति न पाश्चात्यसंघाटकस्य तदेवं दहणेति व्याख्यातमधुना यथा भावनेतिव्याख्यानयति[भा.३४२१] वितिओउ अन्नदिट्ठ अहभवेणंतुलद्धमानेइ ।
पुरिमस्सेव सखलु केईसाहारणंबेति ।। वृ- ग्रथमसङ्घाटके संस्तारकं दृष्ट्रा स्वामिनमनुपपलभ्या याचित्वैव वसतौ प्रत्यागते द्वितीयः संघाटोऽशटभावोऽन्येन पूर्व दृष्टइत्यजानानो यथाभावेनतमन्यद्दष्टंसंस्तारकंस्वामिनमनुज्ञाप्य लब्ध्वा समानयति कस्यभक्तीति चेदत आह-सखलु नियमात्पूर्वस्य संघाटकस्य येन पूर्वं दृष्टो न पाश्चात्यस्य येन लब्धः समानीतः केचित् उभयोरपिसंघाटयोराभवनमधिकृत्य साधारणंब्रूवते । गतंयथाभावेनेति द्वारमिदानीं तस्यैववचनतः श्रुत्वेति द्वारव्याख्यानार्थमाह[भा.३४२२] तइतोउगुरुसगासे विगडिजंतंसुणेत्तुंसंथारं ।
अमुगत्थ मए दिट्ठो हिंडतो वन्नसीसंतं ।। वृ-तृतीयः सङ्घाटः प्रथमेन सङ्घाटकेन कापिसंस्तारकं दृष्ट्रास्वामिनमनुपलभ्य वसती प्रत्यागतेन गुरुसकाशेआचार्यस्य समीपेदष्टोमया संस्तारकः परंस्वामीन दृष्टआगतंसन्तं याचिष्ये इति संस्तारकं विद्यमानमालोच्यमानं श्रुत्वायदिवा भिक्षांहिण्डमानोऽन्यस्यसङ्घाटकस्यशास्ति कथयतियथाअमुकत्र मया दृष्टः परं स्वामी नास्तीति न याचितः स्वामिन्यागते याचिष्यामि इति शिष्यमाणं श्रुत्वा[भा.३४२३] गंतूण तहिंजायइलद्धंमीवेति अम्ह एस विही ।
अन्नदिठोन कप्पइदिठो एसो उअमुगेनं ।। [भा.३४२४] मा देजसि तत्थेयं पडिसिद्धं तंमि एसुमन्झंत्तु ।
अन्ना धम्मकहाए आउद्देऊणतंपुव्वं ।। [भा.३४२५] संथारगदान फलादिलोभियंबेंति देहिसंथारं ।
अंगंति तिन्निवारा पडिसेहेऊणतंमझं ।। वृ-गत्वा तत्रसंस्तारक स्वामिनं संस्तारकंयाचते याचित्वा लब्धे तंपरिणामयत यथाएषोऽस्माकं विधिराचारोऽन्येन दृष्टो दृष्टा च संस्तारक स्वामिनं संस्तारकं याचिष्ये इत्यध्यवसितः सोऽन्यस्य न कल्पते । एवं च संस्तारको न दृष्टस्ततस्त्वं मम प्रियतया तस्य याच्यमानस्य मा न संस्तारकम, दद्यात्ततस्तस्मिन प्रतिषिद्धे एष मम भविष्यति । अत्रेयभाभवनचिन्ता यदि विपरिणामकरणे लब्धस्ततस्तस्य नाभवति । किन्तु पूर्वस्यैव संघाटस्य अथवा द्वितीयोविपरिणामनप्रकारस्तमाह-गुरुं सकाशे विकट्यमानमन्यस्यवासंघाटस्यशिष्यमाणसंस्तारकंश्रुत्वाअन्यः संघाटकस्तत्रगत्वासंस्तारक स्वामिनं पूर्व संस्तारकदानफलादिलाभिनं । ब्रूतेऽमुकं संघाटं याचमानं त्रीन्वारान् प्रतिपिध्य तदनन्तरं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org