________________
उद्देशक:-८, मूल - १९०, [भा. ३३८५] .
३२५ सध्याम्यतेतदापि प्रायश्चित्तं चत्वारो लघुकाः व्याक्षेपणेवास्तेनैरपहतेचतुर्लघुकं अपरिशाटीध्यामिते हृतेवामासलघुस्ततोऽन्यंसंस्तारकंमृगयमाणानांसूत्रार्थपलिमन्थः तथातस्मिन्संस्तारकेये प्राणजातय आगन्तुकास्तदुभता वातान् संघट्टयतिअपद्रावयति चततस्तन्निष्पन्नंतस्यप्रायश्चित्तमितिगाथार्थः । [भा.३३८६] परिसाडिय अपरिसाडी दुविहोसंथारतोसमासेन ।
परिसाडि झुसिरेयर एत्तो बुच्छं अपरिसाडिं ।। वृ-द्विविधःसमासेन संक्षेपेणसंस्तारकः तद्यथा परिशाटिरपरिशादिश्च ।तत्रपरिशाटिद्धिधा-झुषिरः इतरश्च ।इतरो नाम अझुषिरः । अतऊर्ध्वमपरिशाटिं वक्ष्ये प्रतिज्ञातमेव करोति[भा.३३८७] एगंगीअनेगंतीसंघातिम एयरोय एगंगी ।
अभ्कुसिरगहणेलहुतो चउरो लहुकाय सेसेसु ।। वृ-अपरिशाटिर्द्विधा-एकाङ्गिकोऽनेकाङ्गिकश्च । तत्रैकाङ्गिको द्विधा-संघातिम इतरश्च । अमीषां व्याख्यानं प्रागेव कृतम् । तत्राझुषिरस्य संस्तारस्य ग्रहणे प्रायश्चित्तं लघुको मासः शेषेषु झुषिरसंघातिमेतैरकाङ्गिकानेकाङ्गेषुप्रत्येकं चत्वारो लघुकाः । [भा.३३८८] लघुकाय झामियंमि यहरिएवियहोति अपरिसाडिम्मि ।
अपरिसाडिमिय लहूगो आणादि विराधनाचेव ।। वृ- अग्निना ध्यामितेऽपरिशाटो स्तेनैर्वा तस्मिन्नपहते प्रत्येकं प्रायश्चित्तं चत्वारो लघुका भवन्ति परिशाटोध्यामिते हतेवा प्रत्येकं लघुको मासः आज्ञादयश्च दोषास्तथा विराधनाच संयमस्य ।। [भा.३३८९] विक्खेवो सुत्तादिसुआगंतु तदुब्भवाणघट्टादी ।
पलिमंथो पुव्वुत्तो मंथिज्जत्ति संजमोजेन ।। वृ-अन्यसंस्तारकमार्गणेसुत्रादिष्वर्थेषुच विक्षेपोव्याधातः पलिमन्थइत्यर्थः । तथायत्तत्रागन्तुकाः प्राणाः कीटिकादयो ये च तदुद्भवा मत्कुणादयस्तेषां यत् घट्टनादि तन्निमित्तमपि प्रायश्चित्तं । इदानीं पलिमन्थोव्याख्येयः । सचपूर्वमेव विक्खेवोसुत्तादिषुइत्यादिना ग्रन्थेनोक्तः । अथकस्मात्व्याक्षेपो घटनादि वा परिमन्थ इत्युच्यते । तत आह-येन प्रकारेण तेन संयम उपलक्षणमेतत् सूत्रमर्थश्च मथ्यते तेन परिमन्थ इति । [भा.३३९०] तम्हाउन घेत्तव्वोउउंभिदुविहो वि एस संथारो ।
एवं सुत्तंअफलंसुत्तनिवाओउकारणितो ।। वृ-यस्मादेते दोषास्तस्मात् ऋतौ ऋतुबद्ध काले द्विविधोऽप्येष परिशाट्य परिशाटिरुपः संस्तारोन गृहीतव्यः । अत्रपर आह-एवंसतिसुत्रमफलंसूत्रेतृणमसयस्यशय्यासंस्तारकस्यानुज्ञानादाचार्य आहेसूत्रनिपातः कारणिकः । कारणवशात्प्रवृत्तः । तदेव कारणमुपदर्शयति[भा.३३९१] सुत्तनिवातोतणेसुंदेसि गिलाणेय उत्तमठेय ।
चिक्खल्लपाणहरिए फलगाणि विकारणजाते ।। वृ-सूत्रस्य निपातोनिपतनमवकाशइतिभावः ।देशेदेशविशेषेतथाग्लाने उत्तमार्थेचतथा चिक्खल्ले कर्दमे प्राणेप्राणजातेभूमौ संसक्तेतथा हरितेहरितकाये एवं रुपेकारणजातेसतिफरकान्यपिगृह्यन्ते । फलकरुपोऽप्यपरिशादिः संस्तारको गृह्यते इति गाथासंक्षेपार्थः ।साम्प्रतमेनामेव विवरीषुःराह -
[भा.३३९२] असिवादिकारणगता उवही कुत्थण अजीरगभया वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org