________________
उद्देशक :-७, मूल - १८६, [भा. ३३६६]
३२१ राज्ययोर्मध्ये एकत्र क्वाप्यनुजानातियथा मम द्वे राज्ये तत्रतयोर्द्वयोर्मध्ये यत्रैकत्रभवस्यो रोचते तत्र प्रवाजय द्वितीये नानुजानामि । एवमुक्तेऽल्पबहु परिभाव्य यत्र भूयात्तीर्थ प्रवृद्धयादिलाभस्तत्र स्थातव्यमेतदेव स्पष्टतरमाह[भा.३३६७] एक्कहिं वि दिन्नरज्जे एगत्थ होइ अविदिन्नं ।
एगत्थ इत्थियातो पुरिसज्जायायएगत्थ ।। वृ- एकत्रएकस्मिन् राज्ये वितीर्णमनुज्ञातंभवति । एकस्मिन्ाज्येऽवतीर्णंयत्रानुज्ञातंतत्रस्त्रियः पुरुषावा अनुज्ञाता । अथवा एकत्र राज्ये स्त्रियो अनुजानीते एकत्रपुरुषजनान् । [भा.३३६८] थेरा तरुणायतहादुगयाय अड्डयाय कुलपत्ता ।
जानवया नागरया अभंतरया कुमाराय । वृ-अथवा एकत्रराज्ये स्थविराननुजानात्येकत्रतरुणान्, अथवा एकत्रदुर्गतकान्पात्र आढ्यान् यदिचैकत्रकुलपुत्रान् परत्राभीरानएवमेकत्रजानपदानन्यत्र नागरकान्एकत्राभ्यन्तरकान्अभ्यन्तरका नाम ये राजानमति प्रत्यासन्नीभूयावलगन्ति कुमारा राज्ञो दायादाः । एवमनुज्ञाते किंकर्तव्यमित्याह[भा.३३६९] उहीमादीनाउंजे बहुतरयाउपव्वयंतितहिं ।
तेवेत्तिसमनुजाणसु असती पुरिसेवजे बहुगा ।। वृ-अवध्यादिनादिशब्दात् श्रुतातिशयविशेषेण निमित्तविशेषेण वा ज्ञात्वा यत्र बहुतरकाः । अत्र अनुजानीहि, असतिअवध्यादेनिमित्तविशेषस्याभावे वाये बहवः पुरुषारतानेवानुज्ञापयतिनशेषान् स्तोकानष्टप्रभृतीनिति। [भा.३३७०] एयाणि वियरतितहिं कम्मघनो पुनभणेज्जतत्थइमं ।
दिट्ठाउअमंगल्लामा वा दिक्खेज्ज अच्छत्ता ।। वृ-एतानिअनन्तरोदितानिप्रान्तोऽपिमनाक्भद्रकःसन्तत्रात्मीयेराज्ये वितरति ।यपुनःकर्मघनो निबिडपापकर्मा स तत्रानुज्ञापनायां क्रियमाणायां इदं ब्रूयात् । दृष्टा अपि सन्तो यूयममङ्गलास्तस्मादप्रतिष्ठन्तोमा कञ्चन दीक्षयेयुरिति वाशब्दो वापेक्षया विकल्पते ।। [भा.३३७१] मावादच्छामिपुनो अभिक्खणं बेतिकुणतिनिध्विसए ।
पभवत्तोभणतिततो, भरहाहिवतीनसितुमंति ।। वृ-यदिवामापुनर्भूयो द्रक्ष्याम्येतान् अभीक्ष्णवाब्रुवन्ति स्वयमन्यैर्वापुनः पुनर्विज्ञपयन्तीति कृत्वा निर्विषयान् करोति । ततोयः प्रभवत् वक्ष्यमाणगुणोपेतो ब्रूते नासि त्वं सकलस्य भरतस्याधिपतिर्येन निर्विषयत्वाज्ञापनेऽअस्माकंभयं स्यादत्रस्थातुंन दास्यसि ततोऽन्यत्र यास्यामः । तथा इदमपिब्रूते[भा.३३७२] केवइयं वा एयंगोपयमेत्तं इमंतुहं रज्जं ।
जंपेल्लिउ नासिय गंमंति यमहुत्तमित्तेण ।। वृ-क्रियद्वा एतत् गोष्पद मात्रमिदंच राज्यं यत्प्रेयं मुहूर्तमात्रेण नष्ट्वा गम्यते । एवमुक्तेस प्राह । [भा.३३७३] जंहोउंतंहोउपभवामि अहंतु अप्पणोरज्जे ।
सोभणइनीहमिजंरज्जातो किंबहूणाओ ।। वृ-स राजा ब्रूते यत् यावन्मानंभवतु तावन्मानं आत्मनो राज्ये तावदहं तस्मात् किमत्र बहुना मम [22] 210
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org