________________
उद्देशक :-७, मूल - १७६. [भा.३२१३]
वृ-ततः पुनरन्यत्र गत्वास्वाध्यायः प्रस्थापनीयः । तत्रापियदित्रीन्वारान्कालस्योपघातः स्यात ततएवममुनाप्रकारेणसर्वसंकलनया नववारान्तेस्वाध्याये प्रथमायांपौरुष्यांनपठन्तिस्वाध्यायम् । [भा.३२१४] पट्टवियंमि सिलोगे घाणालोया यवज्जणिज्जाओ।
सोणियवच्चिक्काणंमुत्तपुरिसाणतहचेव ।। वृ-प्रस्थापितेस्वाध्यायेभणिते क्षुल्लकाचारकथाचे श्लोकेस्वाध्यायं कुर्वन्तिकुर्वद्भिश्चस्वाध्यायं शोणितस्तबकानांशोणितसूचकानां मुत्रपुरीषाणांचघ्राणालोका वर्जनीयाः । कथमित्याह[भा.३२१५] आलोगंमि चिलिमिलीगंधे अन्नत्थगंतुपगरेति ।
एसोउसज्झातोतव्विवरीतो असज्झातो ।। वृ-आलोकेशोणितादीनामन्तरा चिलिमिली क्रियते ।गन्धे पुनरागच्छति अन्यत्र गत्वा स्वाध्यायं कुर्वन्ति । एषोऽनन्तरोदितः सकलदोषविनिर्मुक्तः स्वाध्याये कालः स्वाध्यायः कारणे कार्योपचारात् तद्विपरीतः प्रागुक्तदोषसंयुक्तः कालोऽस्वाध्यायः । [भा.३२१६] एएसामन्नयरेअसज्झाए जो करेइ सज्झायं ।
सो आणा अणवत्थमिच्छत्त विराधनं पावे ।। वृ- एतेषामनन्तरोदितानामस्वाध्यायिकानामन्यतरस्मिन्नस्वाध्याये अस्वाध्यायिकेसतियः करोति स्वाध्यायं आज्ञाभंङ्ग तीर्थकराज्ञाविलोपात् अनवस्थांतंतथा कुर्वन्तमवलोक्यान्यस्यापि तथा करणारं मिथ्यात्वमयथावादकरणाविराधनां ।संयमविराधनांज्ञानोपचारोपघातात्आत्मविराधनांप्रान्तदेवताच्छलनात्प्राप्नोति । अत्रैवापवादमाह[भा.३२१७] - बिति आगाढेसागारियादिकालगतेअसतियुच्छेए ।
एएसिंकारणेहिंजयणाएकप्पई काउं।। वृ-द्वितीयपदमपवादपदमागाढे योगा उह्यमाने यद्यप्यस्वाध्यायिकं भवति, तथापि यतनया कर्तु कल्पते स्वाध्यायो यथा स्कन्दके चमरेच प्रत्यासन्ने अनुद्दिष्टमपिस्कन्दकोद्देशं च रात्रौ रात्रौ त्रीन् वारान् दिवसान स्वाध्यायकेऽपितदनुग्रहायकर्षयंति तथा कारणवशेन प्रतिबद्धायां स्थितस्तत्रसागारिकस्य शय्यातरस्य प्रतिचारणाशद्धं श्रुत्वा मा शृणुयात् एनमनिष्टं शद्धमिति कृत्वा यत् कालिकमुत्कालिकं वा परिजितं केवलंस तदस्वाध्यायिकेऽपि पठति । आदिग्रहणेन कदाचित् यथाच्छन्दस्योपाश्रयेकारणेन स्थितास्ततो यथामतिविकल्पितां तस्य सामाचारी मा शृण्वामेति तत्प्रतिघातार्थमस्वाध्यायिकेऽपि स्वाध्यायंकुर्वन्तिइतिपरिग्रहः । तथा कालगतेजागरणनिमित्तंमेघनादादिकमध्ययनमस्वाध्यायिकेऽपि परावय॑ते । असतिवोच्छेएइति अधुनागृहीतंकिमप्यध्ययनंतच्च यस्य समीपेगृहीतंसमरणमुपागतः अन्यत्र च तन्न विद्यते ततो मा भूत्तद्वयवच्छेद इत्यस्वाध्यायिकेऽपि तत्परावर्त्यते । एतैः कारणैः पञ्चविधानामस्वाध्यापिकानामन्यतमस्मिन्नप्यस्वाध्यायिके यतनया कर्तुंकल्पते स्वाध्यायः ।
मू.(१७७) नोकप्पइनिगंथाणवानिग्गंथीणवाअप्पणो असज्झाइएसज्झायंकरेत्तए । कप्पइण्ह अन्नमन्नस्स वायणंदलइतए। [भा.३२१८] अच्चाउलाण निच्चोउयाणमोहेज्ज निच्च असज्झातो।
. अरिसा भगंदरादिसुइति वायणसुत्तसंबंधो ।। वृ-अत्याकुलानांबालवृद्धरतिशयेनसमाकुलानांसाधूनामर्शोभङ्गदरादिषुश्रमणीनांचनित्यतुकानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org