________________
२९०
व्यवहार-छंदंसूत्रम्-२-७/१७६ वासासुअतारगाउचउरो छणे निविठोवि ।। वृ-इदंगाथात्रयमपिव्याख्यातार्थत्वात्सुप्रतीतं ।च्छन्नेनिविठोवीत्युक्तमतस्तदेवसविशेषंभावति[भा.३१९५] ठाणेसतिबिंदूसुयोण्हइ चिट्ठोवि पच्छिमं कालं |
पडियरतिवाविएक्को एक्को अंतट्टितो गेण्हे ।। वृ- वर्षाकाले तथाविधस्यान्यस्य स्थानस्यासति अभावे बिन्दुस्वपि निपतत्सुउपयति नीचतया ऊर्ध्वस्थानासंभवे उपविष्टोऽपि पश्चिमंप्राभातिकं कालं गृह्णाति तथा स्थाना सतिएको दण्डधरो बहिः स्थितः कालं प्रतिचरति एकः पुनरन्तः स्थितः कालंगृह्णाति एष वर्षासु प्राभातिकेकाले विशेषो नाद्येषु त्रिषुकालेषु, अथकतरेचत्वाराः काला उच्यन्ते । प्रथमःप्रादोषिको, द्वितीयोऽर्धरात्रस्फिटितः तृतीयो वैरात्रिकश्चतुर्थः प्राभातिकः, अथ कः कालः प्रथमतः कस्यां दिशिगृह्यते । तत आह[भा.३१९६] पातोसि अद्धरत्ते उत्तरदिसिपुचपेहएकालं |
वेत्तियंमिभयणापुवदिसापच्छिमेकाले ।। वृ-प्रादोषिकमर्धरात्रमर्धरात्रस्फिटितं च पूर्व प्रत्युपेक्षते गृह्णाति उत्तरस्यां दिशि, वैरात्रिके भजना विकल्पना उत्तरस्यां दिशि पूर्वं प्रत्युपेक्षते पूर्वस्यां वेति, पश्चिमे प्राभातिके काले प्रथमतः प्रत्युपेक्षणं पूर्वस्यादिशि, अथ कियन्तः काला जघन्यत कियन्त उत्कर्षतः साधूनांग्राह्यास्तत आह[भा.३१९७] कालचउक्कं उक्कोसएणजहन्नेन तिगंतुबोधव्वं ।
वेइयपयंमिदुगंतूमाइट्ठाणेविमुक्काणं ।। वृ- मातृस्थानेन विमुक्तानामशठानां साधूनामुत्कर्षेण कालचतुष्कंग्राह्यं भवति, जघन्येन त्रिकं कालत्रिकं ग्राह्यं बौद्धव्यं द्वितीयपदे अपवादपदे द्विकं कालद्विकं तु शब्दादेकोऽपि कालो बोद्धव्यः । कथमुत्कर्षतः कालचतुष्कमत आह[भा.३१९८] पातोसिएणसव्वे पढमंपोरिसि करेंति सज्झायं ।
ताहे उसूत्तइत्तासुवंतिजगंतिवसभाउ ।। वृ-प्रादोषिकेन कालेन सर्वे साधवः प्रथमपौरुषी यावत्कालिकं स्वाध्यायं कुर्वन्ति, ततो द्वितीये यामसूत्रवन्तःसाधवस्तेस्वपन्ति, वृषभाजाग्रति ।तेचजाग्रतस्तेनैषकालेनप्रज्ञापनादिकंपरावर्तयन्ति, तावत्यावत्कालवेलाभवति । ततः कालवेलायां कालस्य प्रतिक्रभ्य । [भा.३१९९] फिडियंमि अद्धस्ते काले घेत्तुंसुवंतिजागरिया ।
ताहेगुरुगणंती चउत्थेसव्वे गुरू सुवती ।। वृ-स्फिटितेअर्धरात्रं कालंगृह्णन्तिकालंगृहीत्वातेआचार्यमुत्थापयन्तिततस्तेजागरिताः स्वपन्ति ततो गुख उत्थिताः सन्त उद्घाटकालिकं प्रज्ञापनादि गुणयन्ति । ततश्चतुर्थ्यां पौरुष्यामेव गाढायां वैरात्रिकं कालं गृहीत्वा सर्वेऽपि कालिकं श्रुतं परावर्तयन्ति गुरुः स्वपिति, ततो बालवृद्धादीनां वाचनोपग्रहकारिकालग्रहणाय यावत्यांवेलायां नवानांकालानांग्रहणंभवति । तावती वेलांज्ञात्वा एकः कालग्राही न प्रतिक्रामतिशेषाः प्रतिक्रामन्तियस्त्वप्रतिक्रान्तः स कालं प्राभातिकंगृह्णाति ।। [भा.३२००] एवंतुहोति चउरोकहपुन होज्जाहि तिनि कालाओ ।
पादोसियंमिपठिए गहियंमि अङ्करतेय ।। [भा.३२०१] जइवेरत्तिय सुझे ताहे तेनेव अद्धरत्तेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org