________________
उद्देशक :-७, मूल- १७६, [भा. ३१७५]
२८७ दंडधरो पुव्यमुहो वायइदंडतरा काउं ।। वृ- स्तोका वा शेषायां सन्ध्यायां कालग्राहक उत्तराभिमुखस्तिष्ठति । दण्डधरः पुनः पूर्वाभिमुखस्तिष्ठति, दण्डमन्तरा अपान्तराले तिर्यक् ऋज्वायतंकृत्वा । [भा.३१७६] गणनिमित्तुस्सगं अदुस्सासेय चिंतियस्सारे ।
चउवीसगदुमपुष्फिय पुव्वा एक्वेक्किय दिसाए ।। वृ-त्रीन्वारान्भूमिरजोहरणेनप्रमाय॑ततश्चोत्तराभिमुखोद्वावपिपादौस्थापयित्वापञ्चभिरिन्द्रियैः षष्ठेन च मनसा सम्यगुपयुक्तः प्रादोषिककालग्रहणनिमित्तं उत्सर्ग कायोत्सर्ग करोति । स चैवं पा दोसियकालस्ससोहणवत्तियाएठामिकाउस्सग्गअन्नत्थउससिएगंजाव अरिहंताणंभगवंताणंनमोक्कारेणं नपारेमितावकायं ठाणेणंमोणेणंझाणेणं अप्पाणं वोसिरामि । एवं कायोत्सर्गं कृत्वा तत्राष्ठावुच्छासान् चिन्तयति पञ्च नमस्कारं मनसानुप्रेक्षतेइत्यर्थः, ततोमनसैव नमस्कारेणपारयित्वा चतुर्विशतिस्तवं द्रुमपुष्पिकं श्रामण्यपूर्विकाध्ययनं परिपूर्णक्षुल्लिकाचारकथाध्ययनस्य त्वाद्यामेकगाथां मनसानुप्रेक्षत | एवं तावदुत्तरस्यां दिशि विधिरुक्तः । इत्थं चशेषायामप्येकैकस्यां दिशिदृष्टव्यम् । तद्यथा-क्षुल्लिकाचारकथाद्यगाथानुप्रेक्षानन्तरंततोऽपिपरावृत्य पश्चिमाभिमुखं एतच्चिन्तयति । तदनन्तरंततोऽपिपरावृत्त्य पश्चिमाभिमुख एव चिन्तयति चतसृष्वपि च दिक्षु प्रत्येकं चिन्तयन् द्वे द्वे दिशौ निरीक्षते द्वे द्वे दिशौ दण्डधरः । तत्रयदीमानि भवेयुस्तदा कालवधः कानीत्यत आह- - [भा.३१७७] बिंदुयच्छी यपरिनयभयरोमंचेव होइकालवहो ।
भासंतमूढसंकिय इंदियविसए यअमणुणो ।। वृ-यदि कालंगृह्णतउदकबिन्दुस्तस्यदण्डधरस्यचोपरिनिपतेत्क्षुतंकेनापिस्यात्बायो तस्यान्यथा परिणतःस्यात्यदिवाऽन्यतोऽनानुपूर्व्यादिशः, परिणतोऽथवाअध्ययनमनानुपूर्व्यानुप्रेषितुंपरिणतः । यदि वा बिभीषिकादि दर्शनतोभयेन रोमाञ्चः संजातः ।अथवा वाचा अध्ययनमन्यद्वाभाषते यदि वा दिशि अध्ययने वा मूढं शङ्कितं वा अध्ययनादिकं जातं । अन्यत्र वा दिशि अध्ययने वा संक्रान्तः इन्द्रियविषयो वा अमनोज्ञः संवृत्तो यद्वा दुर्गन्धो गन्ध आगच्छति विकृतं वा रुपं पश्यति, । विकृतं नामास्वाभाविकंचेडरूपंच विस्वररुदितिच्छिन्द्धिभिन्द्धिमारयेतिवाशब्दान्शृणोति ।उपलक्षणमेतत् । इष्टविषयेषु वा विरागमुपगच्छति, तदा कालवधः । एतस्या एवगाथाया व्याख्यानमाह[भा.३१७८] गिण्हतस्स उकालेजइबिंदू तत्थ कोइनिवएज्जा ।
छीयं वपरिणतो वाभावोहोज्जा से अन्नत्तो ।। [भा.३१७९] भीतो विभासियाइभासंतो वाविगेण्हइ नसुज्झे ।
मूढो व दिस ज्झयणेसंकियं वावि उवघाओ ।। [भा.३१८०] अन्नं वादिसज्झयणंसंकतो होन्जणिड्ड विसएवा ।
- इडेसुवा विरागंजई वच्चइतोह तो कालो ।। [भा.३१८१] जइ उत्तरं अपेहिय गिण्हइसेसाउता हतो कालो ।
तीसुअदीसंतीसुवितारासुभवे जहन्नेणं ।। वृ- यदि उत्तरां दिशमपेक्ष्य शेषादिशः प्राथम्येन गृह्णाति किमुक्तं भवति यदि पूर्वमुत्तराभिमुखो न भवति, ।किन्तुशेषदिगभिमुखस्तदाहतः कालस्तथा यदि जधन्यतस्तिसृषु तारास्वदृश्यमानासु कालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org