________________
२७७ .
उद्देशक :-७, मूल - १७६, [भा. ३१२२] नाभिषिक्तो भवती तावत् प्रजानां महान् संक्षोभो भवति । तस्मिन् संक्षोभे सति स्वाध्यायो न कल्पते किमुक्तं भवति? यावत्संक्षोभस्तावदस्वाध्यायः । अत्रापि पूर्वोक्ता दोषाः सभयं म्लेच्छादिभयाकुलं तस्मिन्नपिस्वाध्यायोनकर्तव्यः, । एतेषुसर्वेषुव्युद्ग्रहादिष्वस्वाध्यायविधिमाह-जच्चिरनिद्दोव्यहोस्तं व्युद्ग्रहादिषु यच्चिरं यावन्तं कालमनिदोच्चमित्यनिर्भयमखस्थमित्यर्थस्तावन्तं कालमस्वाध्यायः । स्वस्थीभवनानन्तरमप्यके महोरात्रंपरिहत्य स्वाध्यायः कर्त्तव्यः । उक्तंच.
निद्दोसीभूतेति अहोरत्तमेगं परिहरितासज्झाओ ।
कीरइइहसंखोमे दंडिएकालगएवा ।। कालगए इत्यनेनान्यदपिसूचितमस्ति, ततस्तदभिधित्सु ।संखोमेदंडीएइत्येतदपिव्याख्यानयति[भा.३१२३] दंडीय कालगयंमीजासंखोभो न कीरतेताव।
तद्दिवसभोइमहत्तर वा दुगपतिसेन्जयरमादी ।। वृ- दण्डिके कालगते सति यावत्संक्षोभस्तावत्स्वाध्यायो न क्रियते । अन्यस्मिंस्तु राज्ञि स्थापितेऽहोरात्रातिक्रमेण क्रियतेस्वास्थ्यभवनात् । तथा भोजिके ग्रामस्वामिनिमहत्तरिके ग्रामप्रधाने वाटकपतौ वसत्यनुगतवाटकैक स्वामिनि तथाशय्यातर आदिशब्दादन्यस्मिन्वा शय्यातरसम्बन्धिनि मानुषे कालगतेतदिवसमस्वाध्यायः एकमहोरात्रंयावत्स्वाध्यायपरिहार इत्यर्थः । तथा[भा.३१२४] पगयबहुपक्खिएवासत्तघरंतरमतेवतद्दिवसं ।
निदुक्खत्तिय गरिहा न पढंतिसनियगंवावि ।। वृ- अन्योऽपि यो नाम ग्रामे प्रकृतोऽधिकृतो महा मनुष्यस्तस्मिन् यदिवा बहुपाक्षिके बहु स्वजने कालगतेअन्यस्मिन्वा प्रकृतेस्वक्सत्यपेक्षयासप्तगृहाभ्यन्तरेकालगतेतहिवसमेकमहोरात्रमस्वाध्यायः । किं कारणमतआह-नि.दुक्खाअभी इत्यप्रीत्यागर्हा संभवात्ततोनपठन्ति यथा न कोऽपिशृणोतीति महिलारुदितशब्दोऽपियावत् श्रूयते तावन्न पठन्ति ।। [भा.३१२५] हत्थसयमनाहम्मी जइसारियमादित्तविगिंचिज्जा ।
तोसुद्धं अविचित्ते अन्नंच तहिं विमगंति ।। वृ-कोऽप्यनाथोहस्तशताभ्यन्तरे मृतस्तस्मिन्ननाथेहस्तशताभ्यन्तरेकालगतेकालगतेस्वाध्यायो न क्रियते, तित्रेयं यतना-शय्यातरस्य वा तद्विधस्य श्रावकस्य यथा भद्रकस्य वा वार्त्ताकथ्यते यथा स्वाध्यायान्तरायमस्माकमनाथमृतकेन कृतमस्तिततःसुन्दरंभवति । यदीदंच्छzतेएवमभ्यर्थितोयदि शय्यातरादिविगिश्चयेत् ततः शुद्धं भवतीति स्वाध्यायः कार्यः । अथ च शय्यातरादिर्न कोऽपि परिष्ठापयितुमिच्छतितदा तस्मिन्ननाथमृतके अविविक्तेअपरिस्थापित अन्यांवसतिंमार्गयन्ति । [भा.३१२६] अण वसहीए असतीताहे रत्तिँवसभा विवेचंति ।
विक्किन्ने वसमत्ताजं दिलु असढयरेसुद्धा ।। वृ-अन्यस्यावसतेरभावोयदिततोरात्रौसागारिकासंलोकेवृषभास्तदनाथमृतकंविविचन्ति अन्यत्र प्रक्षिपन्ति ।अथतत्कलेवर श्वश्रृगालादिभिस्समंततोविकीर्णंततो विकीर्णेतस्मिन्सर्गततोनिभालयन्ति दृष्टं तत्सर्वमपि विविचन्ति । इतरस्मिंस्तु प्रयत्ने कृतेऽप्यद्दष्टे असढा इति कृत्वा शुद्धाः स्वाध्यायं कुर्वन्तोऽपिन प्रायश्चित्तभागिन इतिभावः ।गतंव्यद्ग्रहजमिदानीं शारीरिकमाह[भा.३१२७] सारीरंपिय दुविहंमानुसतेरिच्छियंसमासेणं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org