________________
उद्देशक :-७, मूल - १६६, [भा. २९३९]
२४७ वत्थानिण्हाणधूवा विलेवणाओसहाइंच ।। वृ- तथा ते भवतीनां गृहस्थावस्थायां व्याधेः प्रतीकारा बहुविधा आसीरन् । विषयसुखानि च बहुविधानि, । तथाहिगृहस्थावस्थायां मनोज्ञानि वस्त्राणि, शरीरमनःप्रल्हत्तिकरं स्नानं प्राणमनोनिवृत्तिकरा धूपाः शरीरशुभगानि विलेपनानि । एतेन विषयसुस्वानि भावितानि । तथा औषधानि च गृहस्थावस्थायांनानाप्रकाराणिसंगृहीतानि, इदानींपुनर्न विषयसुखानि नापिप्रतीकारा बहुविधास्ततः परमदुष्करंव्रतमेतदिनि, क्षेत्रतः प्रतिपृच्छामाह[भा.२९४०] अद्धाणदुक्खसेज्जा सरेणुतमसाय वसहितोखेत्तो।
परपाएहिंगयाणपुच्छाणय उउसुहघरेसु ।। वृ- युष्माकं सदैव पर पादैर्गतानां सदैव ऋतुसुखेषु ग्रहेषूषितानां प्रव्रज्या प्रतिपत्त्यनन्तरमध्वनि स्वपादाभ्यांगमनेमहत्दुःखंभविष्यति । शय्यावसतिःसरेणुकातथादीपोरात्रौनप्रज्वाल्यते, वसतयो वसनानि तमसा कष्टानि भविष्यन्ति । एषा क्षेत्रेप्रतिपृच्छा । कालत आह[भा.२९४१] आहाराउवजोगोजोजम्मि होइ कालंमि ।
सोन्नहा नयनिसिं अकालोजोग्गोयहीनो य ।। वृ- यो यस्मिन्काले योग्य आहाराधुपयोगः स गृहस्थावस्थायां समपद्यत, व्रतप्रतिपत्यनन्तरं तु आहाराद्युपयोगोऽन्यथा भवति,तथानरात्रावाहाराधुपयोगो नवा कालेऽपिच कदाचिदयोग्यो भवति, ! सोऽपिचन परिपूर्णः किन्तुहीन इति, गता कालप्रतिपृच्छा ।भावपृच्छामाह[भा.२९४२] सव्वस्स पुच्छणिज्जा नयपडिकूलेन सइरमुदतासि ।त्य ।।
खुड्डीविपुच्छणिज्जा चोयणफरुसा गिराभावे ।। वृ-गृहस्थावस्थायांत्वं सर्वस्य पृच्छनीया वर्तसे, तत्रापिन प्रतिकूलेन, तथा स्वैर स्वेच्छया मुदिता प्रमोदवतीगृहस्थावस्थायामसिभवसि, व्रतप्रतिपत्त्यनन्तरंतुक्षुल्लिकापित्वयाप्रच्छनीया, तथा तथा चोदना शिक्षणंपरुषया गिरा भविष्यतिएतच्च परमदुस्सहमित्येषा भावे भावविषया प्रतिपृच्छा । [भा.२९४३] जाजेन वयेणजहा वलालिता तंतदन्नहाभणति ।
सोयादि कसायाणय जोगाणय निणहोसमिति ।। वृ-या यस्मिन् वयसि गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् ! यथायेन प्रकारेण लालिता वा शद्धो भावविषया प्रतिपृच्छा प्रकारान्तरोपदर्शने तां तदन्यथा इदं वक्ति । श्रोत्रादीनामिन्द्रियाणां कषायाणां योगानां च कायप्रभृतीनां निग्रहः कर्तव्यः समितयश्च ईर्यासमित्यादयः पञ्च परिपालनीयाः तदेवं तस्या द्रव्यादिभिस्तुलनोक्ता । सम्प्रति कायानांच दर्शनमाह[भा.२९४४] आलिहणंसिंचतावणवीयणंदंतधुवणादिकज्जेसु ।
कायाण अनुवभोगो फासुयभोगो परिमितोय ।। वृ- पृथिव्याः काष्टादिना आलिखनमुदकेन सिञ्चनमग्निनातापनं वायोर्व्यञ्जनं दन्तधवनं दन्तप्रक्षालनमित्यादि कार्येषुकायानामनुपभोगः यदि पुनः कायैः प्रयोजनमुपजायते, तदा प्रासुकेन परिभोगः कर्तव्यः ।सोऽपिच परिमित इति, सम्प्रतिदीक्षादिद्वार प्रतिपादनार्थमाह[भा.२९४५] अब्भुवगयाए लोउकप्पठगलिंगकरणदावणया ।
भिक्खगहणकहेति वेतिवहंते दिसा तिन्नि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org