________________
उद्देशक ः-७, मूल - १६३. [भा. २८८०]
वृ-शय्यातरगृहे स्थितो गुडवणिक्सतत्रगुडं विक्रीणन् साधूनां गुडंददाति ।अथवाशय्यातरस्य अपवरिकायामात्मीयंभांडं निक्षिप्तं ततः कच्छपुटेनाटित्वा तत्रैव समागच्छति । स चाटन् यदा तदा वा साधूनां भिक्षां ददाति । ततःप्राघूर्णका गमनमित्यादिविभाषा तथैवहरितोपलिते इत्यस्य व्याख्यानम्[भा.२८८१] हरितोलित्ता कयासेन्जा कारणेतेयसंठिया ।
पसज्जा वसहिपालस्स चेइयगणेनिग्गए ।। वृ-च्छिनानि वा विहरियाणि छगणेन वसतिरघुनोपलिप्ता कृता हरितानि च तत्र परिसाटितानि । तस्यामधुनोपलिप्तायांपातितेषुच हरितेषुसाधवः कारणेन स्थिताः । अथवापूर्वस्थितानांचैत्यवन्दनार्थ गणे निर्गते पश्चात् वसतिपालस्व प्रसह्य बलात्कारेणोपलिप्ता कृता हरितानि च पातितानि । अत्रावसरे प्राघूर्णकाः समागतास्ते वसतिंदृष्ट्राचिन्तयन्ति । प्रतिदिवसमुपलिप्यतेशय्याऽचार्यस्य कथितंतत्रच यद्यविचार्य विसंभोगः क्रियते तदा अत्रसूत्रोपनिपातः । दीपेचेत्यस्यव्याख्यानम् ।।
[भा.२८८२] पविट्ठो दीवएण वाकयकजस्स पम्हढे (.......) सोविजाने दिने दिने ।।
वृ-यस्यांशय्यायां संयताः स्थिताः । तत्रशय्यातरः केनापि कारणेनप्रदोषे दीपकेनसहप्रविष्टस्तता येन कार्येण समागतस्तत्कार्यं कृत्वा निर्गतो दीपस्तत्रैव विस्मृतस्तत्रच तस्मिन् दिवसे सांभोगिकाः समागमन्स च प्राघूर्णक बृहत्तरः शय्यातरस्यकृतकार्यस्य विस्मृते दीपेजानाति दिने दिने वसतौ दीपः क्रियते । एवंज्ञात्वा गुरोः कथितं । स चाविचिन्त्य विसंभोगं कृतवान् । अत्राप्यधिकृतसूत्रस्योपनिपातः। एतान्यसन्तिकारणानि ।अत्रप्रायश्चित्त विधिमाह[भा.२८८३] टुसाहणलहुओवीसुंकरताणलहुगआणादी |
अद्धाण निग्गयादी दोण्हंगणभंडणंचेव ।। वृ-योऽसन्तिकारणान्यविवेच्य गुरोर्निवेदयतितस्य प्रायश्चित्तं लघुकोमासः ।कथितेऽपियद्याचार्यो न विवेचयति अविवेच्य च विसंभोगं कुर्वन्ति तदा तेषां विष्वक कुर्वतां चत्वारो लघुकाः । न केवलं प्रायश्चित्तं किन्त्विज्ञादयश्च दोषाः तथाऽध्वादि निर्गतानामादिशब्दादशिवादिकारणपरिग्रहः द्वयोरपि गणयोर्मण्डनं च । एतदेव स्पष्टंभावयति[भा.२८८४] तंसोउमनसंतावो संतई एइउड्डुई।।
अनेवि तेविवजंते वञ्जिया अमुएहितो ।। वृ-ये तेषां संभोगिकास्तैस्तत् शय्यातरपिण्डाद्यासेवनं श्रुत्वा मनः संतापः क्रियते यथा तेन धर्म श्रद्धिकेनापि भवता शय्यातरपिण्डाद्य कल्पिकमासेवितं । ततः सोऽद्यप्रभृत्यस्माकं सन्तते स्तुति पृथग विभिन्न इत्यर्थः । ततोऽन्ये तेषां साम्भौ गिकास्तेऽपित्तान् विवर्जयन्ति यतस्तेऽ वसन्ना जातस्तनोऽमुकेन आचारेण विवर्जिता । [भा.२८८५] ततो वाअन्नतो वाविते सुच्चा इह निगया।
वजंताजंतु पाति निजरातो यहाविता ।। वृ-ततस्ते विवर्जिताअध्वनिर्गता अशिवादिकारणेन वा निर्गताइह यत्रते पूर्वसंभोगिकास्तिष्ठन्ति तत्रप्राप्तास्ततोयैरविवेच्यशय्यातरपिण्डादिकमासेवितमित्याचार्यांणांकथितंतेभ्योऽन्येभ्यो वा श्रुत्वा यूयं पृथकृताइत्वाकर्ण्यतंगणंवर्जयित्वायतः प्रथमद्वितीयपरीषहभ्यामनगाढादिपरितापनं प्राप्नुवन्ति । तनिष्पन्नमविवेच्य विसंभोगकारणं प्रायश्चित्तं । निजरातो य हाविया इति तेषाम-ध्वादिनिर्गतानां ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org