________________
२३२
व्यवहार-छंदसूत्रम् -२-७/१६२ __अविसजंताणंपियदंडोतह चेवपुव्वुत्तो ।। । वृ-सा तत्र गता यत्र ते संविग्नाः श्रुता गत्वा च ग्रहणशिक्षामासेवनशिक्षामन्यमाचार्यमन्यमुपाध्यायमन्यांचप्रवर्तिनी याचतेएवमुक्तेयथैवषष्ठोद्देशके चतुर्थीमग्गएसिक्खमेत्यत्र । पूर्ववर्णिता तथैव एषापिसंविग्नैरभ्युपगता यथा अविसर्जयतां प्रवर्तिन्युपाध्यायाचार्याणां पूर्वदण्डः प्रायश्चित्तं दण्डस्तथैवात्रापिद्रष्टव्यः ।। [भा.२८६७] तंपुन संविग्गमणो तत्थानीयंतुजइनइच्छेज्जा ।
नियगातोसंजतीतो ममकारादीहिंकजेहिं ।। वृ-तां पुनः संवग्निमनसं तत्रानीतां यदि निजकाः संयत्यो ममकारादिभिः कार्नेच्छेयुस्तान्येव ममकारादीनि कारणान्याह[भा.२८६८] पासत्थिममत्तेणंपगती वेसा अचक्खुकंताय ।
गुरुगणतनीयस्स बनेच्छंती पाडिसिद्धीतो ।। [भा.२८६९] उमाणं ने(नो)काहितिसंखलिबद्धावततोसव्वातो ।
___ माहोहि ईसागरियं सीयंति चउउयं नेच्छे ।। वृ- यस्याः सा शिष्या तया सह तासां मैत्री ततो मा सा पार्श्वस्था अस्माकमुपरिमन्यु कार्कीरिति पार्श्वस्थाममत्वेन नेच्छंति । अथवा सा कर्मानुभावतः प्रकृत्यां प्रायः सर्वजनस्यापि द्वेष्या यदि वा पूर्वभवानुभावत एकस्याः प्रवर्तिन्या अचक्षुः कान्ता अथवा सा प्रवर्तिनी आत्मीयस्याचार्यस्य विषये केनापिकारणेन कुपितावर्त्तते ।यदि वागणस्यगच्छस्योपरिएतच्चाचार्योनजानातिवद्वातस्याः संवत्या यो निजवर्गस्तस्य विषये प्रवर्त्तिन्याः [प्रवर्त्तिन्या प्रतिसिद्धिः] प्रतिस्पर्धता विद्यते । अथवा ताः सर्वा अपिसंयत्यःशृंखलाबद्धाः परस्परंस्वजनाः ततो नोऽस्माकमपमानमेपाकरिष्यतितस्मान्मासागारिकं. भवतु । यदि वा ताः सीदन्ति तच्चाचार्यो न जानाति सा च धर्मश्रद्धया पार्श्वस्थाविप्रहायात्र समागता सास्माकं सागारिकीति कारणैः तामुद्यतामपिनेच्छन्ति ।अत्र प्रायश्चित्तविधिमाह[भा.२८७०] भणिय वसभाभिसेए आयरियकुलेणगणेन संघेन ।
लहुगादि जावमूलं अनिस्से गणो यदायव्यो ।। [भा.२८७१] एवंपुष्वगमेणं विगिचणंजाव होइसव्वासिं १ ।
देवण २ मणुन्नाणं ३ अमणुन्न ४ चउण्हमेगयरं । । वृ- वृषभैरानीतां यदि पूर्वकारणैस्तां नेच्छन्ति तदा तासां प्रायश्चित्तं चतुर्लघुः । अभिषेक उपाध्यायस्तेन ताः संवत्यो भणनीयाः प्रतीच्छतेमां संवतीमिति नेच्छंति चतुर्गुरु एवमाचार्येणापि भणनेऽनिच्छायांषट् लघुकुलेन षट्गुरु, गणेनच्छेदः, सङ्घनमूलम्, तथाचाह-लघुकादि चतुर्लघ्वादि प्रायश्चित्तंक्रमेणतावत्द्रष्टव्यंयावन्मूलम् ।सङ्घभणनेऽप्यनिच्छायांप्रवर्तिन्यागणोऽपहियते अन्यस्याः गणो दातव्यः । अथ सा प्रवर्तिनी ममत्वेन गणं नेच्छति तन्यस्या दीयते । एवं पूर्वगमने विगिश्चणं परित्यजनं तावत् द्रष्टव्यं यावत्सर्वासामपि भवति । ततो यस्तस्याचार्यस्य द्वितीयो गच्छस्तत्र नीयते तत्रापि यदि तथैव ता नेच्छन्ति । ततोऽन्यगच्छसत्काः सांभोगिक्यः संयत्यस्तासां दीयतेताअपियदि नेच्छेयुस्तर्हि अन्यसांभोगिकीनां दीयते । तथा चाह-अन्यानांमनोज्ञानाममनोज्ञानां च सर्वसंख्यया चतसृणामेकतरं स्थानं ददति । तत्र प्रथमस्थानमात्मीयाः संवत्यो द्वितीयं गच्छवर्तिन्यः तृतीयमन्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org