________________
२३०
नाउं सभावमिति व्याख्येयं । तत्र कथं तस्या भावं लक्षयन्तीत्यत आहअतिसयरहिया थेरा भावं इत्थीण नाऊ दुन्नेयं । रक्खेथ एवं उवियं लक्खेहिया से अभिप्पायं ।।
[भा. २८५५ ]
बृ- अतिशयरहिता अपि स्थविरा: स्त्रीणां दुर्विज्ञेयं भावभिङ्गिताकारकुशलतया ज्ञात्वा वदन्तिएतामुत्परां यत्नेन रक्षत लक्षयत वा से तस्या अभिप्रायं कथं लक्षयन्त्वित्यत आहउच्चारभिक्खे अदुवा बिहारे थेरीहिं जुत्तं गणिणी उपेसे ।
[भा. २८५६ ]
व्यवहार- छंदसूत्रम् - २- ७ / १६१
धेरीण असती तु अत्तव्वयाहि ठवेति एमेव उवरसयंमि ।।
वृ- यदा सा ब्रूते नाहं तादृशीति तदा तस्या उत्परिचितेन लिङ्गमात्रं समर्पितं तत उच्चारभूमाँ भिक्षायामथवा विहारे गणिणी (नी) प्रवर्तिनी तां स्थविराभिर्युक्तां प्रेषयेत् । स्थविराणामभावे अतद्वयोभिस्तस्याः सकाशात् या याः क्षुल्लकतरास्तरुणास्ताभिः सममुच्चारभूम्यादिषु प्रेषयति । एवमेव प्रथमतः स्थविराभिस्तासामभावे असदृशवयोभिरित्यर्थः । उपाश्रये स्थापयति ।।
[भा. २८५७] कइयविया उपविट्ठा अच्छति छिड़ंतहिं निलिच्छंती । विरहालंभे अहवा भाइ इणमो तहिंसा उ ।।
वृ- कैतविका कैतववती प्रविष्टा सती वा तत्र छिद्रं निरीक्षमाणा तिष्ठति । अथवा विरहालाभे तत्र सा इदं भणति । किं तद्भणतीत्यत आह
[ भा. २८५८ ]
अविहाडाहं अव्वोमा मं पसेजनीयवग्गो वा । तंदानि चेइयाई बंदह रक्खामहं वसहिं ।।
वृ- पाक्षिकादिषु आर्यिकाश्चैत्ये वन्दनार्थं प्रस्थिता अवलोक्य साशैक्षी ब्रूते - अव्यो इति सम्बोधने । अहमविघाटा अप्रकटावर्ते यदिवा मामां प्रव्रजितां निजवर्गः पश्येत्ततः स व्रतात्त्याजयेत् । तस्मादिदानीं यूयं चैत्यानि वन्दध्वमहं वसतिं रक्षामि । एवमुक्ते एकया तरुण्या सह प्रतिश्रयपालिका स्थापिता । तत गतास्वार्थिकासु सा शैक्षी तां तरुणीमार्थिकां ब्रूते
[भा. २८५९]
उवन्नो सो धणिणं तुज्झ धवो जे तया सि नित्तणहो ।
वभिचारी उव अन्नी इति ना ते विगिंचणानीसे ।।
वृ तव धवो भर्ता यस्तदा निस्तृष्ण आसीत् स इदानीं धणिवमत्यर्थं तवविषये उब्वन्न उत्कणिठतः । अथवा अन्यः कोऽपिव्यभिचारी पारदारिकः संयती प्रार्थयामास । तां प्रव्रज्यां व्याजेन व्यापारितवान् तत एव विरहं ज्ञात्वा ब्रूयात् । को वा तरुणोरूपादिगुणोपेतः तवानुगोऽनुरूपी वर्तते । स ते समागममिच्छति । एवं तस्याभावे ज्ञाते विगिञ्चना परित्यागः कर्तव्यः । अथवा काचित् सिद्धपुत्रिका वा अन्या वा संयतीनां वस्त्राद्यपहर्तुकामा निष्क्रमण व्याजेन प्रविष्टा चैत्यवन्दनार्थं गतास्वार्थिकासु तरुणीं क्षुल्लकां प्रतीदं ब्रूते
[भा. २८६०]
Jain Education International
पारावयादीयाई दिठाणं नासिणं तगामिणए । तुझं नत्थिहितिरिहे वृत्ता खुड्डीतो दंसंति ।।
वृ- पारापतादिकानि आदिशब्दात् पुंद्रवर्धनकानि परिग्रहो न मया नन्तकानि वस्त्राणि दृष्टानि नमिति वाक्यालङ्कारे । तत् किं युष्माकं महत्तरिकायाः पार्श्वेतानि न सन्ति । एवमुक्तास्ताः क्षुल्लकाः तुच्छतया मास्माकं महत्तरिकाया परिभवो भूयादिति कृत्वा दर्शयन्ति । कानि कानीत्यत आह
For Private & Personal Use Only
www.jainelibrary.org