________________
उद्देशकः-६, मूल - १४९, [भा.२५७१]
१७७ अजरणाच्च च्छर्दनं वमनं भवेत् | आदिशब्दादाहाररुचिर्नोपजायते । अथ पानीयं प्रभूतं न पिबति ततोऽसमाधिः आहारारुचौ च पुनर्भोजने ग्लानत्वं ग्लानत्वे च सूत्रभङ्गः । सूत्रपौरुषीभङ्गः । आदिशब्दादर्थपौरुषीभङ्गश्चगतंवातद्वारमधुना पित्तद्वारमाह[भा.२५७२] बहिया यपित्तमुच्छापडणंउण्हेण वावि वसहीए ।
आदियणेछड्डणादी सोचेव यपोरिसीभङ्गे।। वृ- उष्णेन परितापितस्य पित्तप्रकृतेबहिः प्रित्तभूविशतः पतनं भवेत् । तथा च सति भक्तभृतभाजनसहितस्य महानुड्डाहः वसतौ वा पित्तमूविशतः पतनं । तत्र प्रभूतजलपानं समुद्देशानन्तरमपि प्रचुरजलादानं तथा च सति त एव च्छर्दनादयः प्रागुक्ता दोषाः स एव च सूत्रपौरुष्याश्चभङ्गः ।। गतंपित्तद्वारधुना गणालोकद्वारमाह[भा.२५७३] आलोगो तिन्निवारे,गोणीणजहातहेवगच्छेवि ।
नंठन नाहिति नियट्टदीहसोही निसिजंच ।। वृ- यथा गोपालस्तिसृषु वेलासु गवमालोकं करोति, । तद्यथा-प्राक् प्रसरंतीनां मध्याह्नेच्छायासु स्थितानां विकालवेलायां गृहं प्रत्यागच्छन्तीनां यदि न करोति तदा न जानाति का विनष्टा का वा गतेति । एवमाचार्येणापितिसृषुवेलासुगच्छेऽप्यालोकः कर्तव्यः । तद्यथा-प्रातमध्याह्ने विकालवेलायां च तत्र यदि प्रातरावश्यके कृते गणालोकं न करोति, तदा मासलघु । भिक्षावेलायां द्वितीय वारं गणालोकमकुर्वतो मासलघु, । तृतीयं वारं विकालवेलायामप्यकुर्वतो मासलघु, तत्राचार्यो यदि भिक्षां नाटति तदा तिसृषु वेलासुगणालोकंकर्तुशक्नोति, भिक्षामटन् कथं कुर्यात् । गणालोके पुनरकृते नष्ट इत्येवन ज्ञास्यते, ।तथा भिक्षाचर्यागमने कः सन्निवृत्तः को वानेति केन ज्ञायते, । तथागणालोकेऽकियमाणेको दीर्घकालंभिक्षाचर्यंकरोति,कोवानेतिकेनज्ञायते, ।तथाभिक्षामटत्याचार्येभिक्षाचर्यात् आगतानामालोचनायांकः शोधिंकरोति, तथाभिक्षां हिण्डमाने सूरौ कोऽपिगृहनिषद्यां वायत्येतन्न ज्ञायते ।। [भा.२५७४] माआवस्सयहानी,करेज्जभक्खिलसा व अच्छेज्जा ।
तेनतिसंज्झालगंसिस्साणकरेइअच्छंतो ।। वृ-भिक्षामटत्याचार्योयेऽवश्यं कर्तव्यायोगास्तेषांयः प्रमादतोहानिं करोति ।सन ज्ञायते । तथा आचार्य एवास्माकं भिक्षामानेष्यति इति केचित् भिक्षालसा वसावेव तिष्ठेयुर्नभिक्षामटेयुर्यत एवं गणालोकेऽक्रियमाणे इमे [अमी] दोषास्तस्मात्तिसृष्वपि सन्ध्यासु शिष्याणामालोकस्तिष्ठन् भिक्षामहिण्डमानः करोतिगतं गणालोकद्वारमधुना कायक्लेशद्वारमाह[भा.२५७५] हिंडतो उच्चा[व्वा]तोसुत्तत्थाणंचगच्छपरिहानी।।
नासेहिति हिंडतो सुत्तं अत्थंआरेगेणं ।। वृ- हिण्डमानः पुनर्भिक्षा महान् कायक्लेश इति उच्चातोत्ति परिश्रान्तो भवति परिश्रान्तत्वात् सूत्रमर्थंच दातुमसमर्थ इति शिष्येषुप्रातीच्छिकेषु च सूत्रार्थानां परिहानिस्ततो गच्छस्यापि परिहानिः, शिष्याणां प्रातीच्छिकानां चान्यत्रान्यत्र गणान्तरे संक्रमात् । तथा हिण्डमानः सूत्रमर्थ चारेकेणाक्षेपेणात्मनोऽपिनाशयिष्यतिगतं कायक्लेशद्वारमिदानी चिन्ताद्वारमाह[22[12]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org