________________
१५०
व्यवहार-छेदसूत्रम् -२-५/१४७ गुणो न भवति, तदा अनन्यगत्या जंगमांगं द्रव्यं प्रयुज्यते, अथवान्यथा द्विविधं द्रव्यं जलजं थलजं च, । एवमादिद्विविधं द्रव्यंग्रहीतव्यम्, । इयं चिकित्सादीर्घपृष्टविषविधातायाभिहिता । [भा.२४२२] जहचेवदीहपट्टे, विद्यामता य दुविहदव्याय ।
एमेव सेसएसुविविजा दव्वा यरोगेसु ।। वृ- यथा चैव दीर्घष्टदंशे विद्यामन्त्रा द्विविधानि च द्रव्याणि ग्रीहतव्यानि । एवमेव शेषेष्वपि रोगेषु विद्याद्रव्याणि च ग्राह्याणि । [भा.२४२३] . संजोगछिपाठी, नरेतंमिचउगुरु हूंति ।
आणादिणो यदोसा, विराधना इमेहिठाणेहिं ।। वृ- आचार्येण स्वयं संयोगद्दष्टपाठिना भवितव्यं । यदि पुनः सति शक्तिसंभवे संयोगष्टिपाठं न धरति,तर्हितस्मिन्नधरति । प्रायश्चित्तंचत्वारो गुरुकाः । न केवलंप्रायश्चित्तं, किन्त्वाज्ञादयश्चदोषास्तथा विराधना एभिर्वक्ष्यमाणैः स्थानैः । तान्येवाह[भा.२४२४] उप्पण्मे गेलन, जो गणधारी नजाणइ तिगिच्छं ।
दीसंततो विनासो, सुहदुक्खी तेन उचत्ता ।। वृ-उत्पन्ने स्लानत्वे यो गणधारी चिकित्सां न जानाति, तस्या पश्यतः सतो स्लानस्य विनाश इति, तेन सुखदुःखिनः सुख-दुःखोपसम्पन्नकाः स्वशिष्याः प्रीतच्छकाश्च परित्यक्ताः, कथं पश्यतः सतो म्लानस्य शेषकाणाच विनाश इत्यत आह[भा.२४२५] आउरत्तेण कायाणं, विसकुंभादिघायए ।
डाहे छेजे यजे अन्ने, भवंति समुवद्दया ।। [भा.२४२६] एतेपावइदोसा, अनागयंअग्गहियाय विजाए ।
असमाहीसुयलंभं केवललंभंतुचुक्केजा ।। वृ- कस्यापि साधोर्विषकुम्भो लूता आदिशब्दाहाहादिपरिग्रहस्तस्मिन्नुत्थिते आतुरत्वेनाकुलत्वेन विषकुंभादिघाताय कायानामुदकादीनामुपद्रवं कुर्यात् । तथा हि विषकुंभे दाहे वा समुपस्थिते आकुलीभूतः सन्तंशीतलेमोदकेन सिञ्चेत्, सचित्तेन वा कर्दमेन लिम्पेत् । तथा दाघे च्छेदे च येऽन्ये भवन्ति समुपद्रवा एतान् दोषाननागतगृहीतायां विद्यायां प्राप्नोति, तथा तीव्रायां वेदनायामनुपशान्तायामसमाधिना असमाधिमरणेन म्रियेत, तथाचसतिदीर्घसंसारमनुपरिवर्तते, चिरं चयदिजीवति, तर्हि भूयांसंश्रुतलाभं प्राप्नुयात्, केवलज्ञानं चोत्पादयेत् । तथा[भा.२४२७] इहलोगियाणपरलोगियाणलद्धीण फेडितो होइ ।
इहलोगामोसादी परलोगेअनुत्तरादीया ।। वृ-असमाधिमरणेनमरणतः सह ऐहलौकिकीनांपारलौकिकीनांचलब्धीनांसस्फेटितस्त्याजितो भवति । तव इहलोके ऐहलौकिक्यो लब्धय आमर्षादय आमषौषध्यादयः परलोके पारलौकिक्योऽनुत्तरादय अनुत्तरा अनुत्तरा लवसत्तमादेवा आदिशब्दात् सुकुलप्रत्यायातिश्रुतलाभादिपरिग्रहः ।। [भा.२४२८] असमाहीमरणेणंएवं सव्वासि फेडितो होइ।
जह आउगपरिहीना देवा लवसत्तमाजाया ।। वृ-एवममुना प्रकारेणसर्वासामैहिकीनांपारत्रिकीनांचलब्धीनामसमाधिपरणेनस्फेटितो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org