________________
१३६
व्यवहार-छेदसूत्रम् -२- ५/१४५ संभोगविधिः संवासे ज्ञातव्यः ।। तत्र यथोद्देशं निर्देश इतिन्यायात्प्रथमत ओघसंभोगविधिमाह[भा.२३४७] ओघो पुन वारसहा उवधिमादिकमेणबोधव्यो ।
कायव्य परूवणया एतेसिंआनुपुवीए ।। [भा.२३४८] उवहिसुयभत्तपाने अंजलिपग्गहेइय ।
दावणाय निकाएयअब्भुटाणेत्तिआवरे ।। [भा.२३४९] कीकम्मस्स यकरणे वेयावन्त्रकरणेइय |
समोसरण सन्निसेजा कहाएय पबंधणा ।। वृ- ओघसंभोगो द्वादशप्रकारः, तद्यथा-उपधिविषयः १, श्रुतविषयः २, भक्तपानविषयः ३, अञ्जलीग्रहविषयः ४, दवणाएत्ति दापनाशय्याहारोपधिस्वाध्यायशिष्यगणानांप्रदापनंतद्विषयः ५, निकाय त्ति निकाचो निकाचनं च्छदनं निमंत्रणमित्येकार्थास्तद्विपयः ६, अब्भुट्ठाणेत्ति आवरे अपरेऽभ्युत्थानविषवः ७, कोकम्मस्स य इत्यादि कृतिकर्म वन्दनकं तत्करणविषयः ८, वैयावृत्यकरणविषयः ९,समवसरणविषयः १०,सन्निपद्याविषयः ११, कथाप्रबन्धनविषयश्च १२ तत्रोपधिसंभोगः षट्प्रकारस्तथा चाह[भा.२३५०] उवहिस्सय छभेया उगाम १ उप्पायणे २ सणासुद्धे ३ ।
परिकम्मण४ परिहरणा ५संजोगो ६ छट्ठओ होइ ।। वृ- उपधेः उपधिसंभोगस्यषड्भेदाभवन्तितद्यथा-उद्गमशुद्धः १,उत्पादनाशुद्धः २,एषणाशुद्धश्च ३. परिकर्मणासंभोगः ४, परिहरणासंभोगः ५, संयोगविषय षष्ठसंभोगः ६, तत्र यत्सांभोगिकस्सांभोगिकेण सममाधाकर्मादिभिः षोडशभिरुद्गमदोषैः शुद्धमुपधिमुत्पादयति एष उद्गमशुद्ध उपधिसंभोगः, अथाशुद्धमुत्पादयति तर्हि येन दोषेणाशुद्धमुत्पादयति तनिष्पन्न प्रायश्चित्तमापद्यते, तत्रापीयं व्यवस्था अशुद्धग्राही सांभोगिकशिष्यमाणः सती मे प्रतिचोदनेति मन्यमानो मिथ्यादुष्कृतपुरस्सरं न पुनरेवं करिष्यामीति ब्रुवाणः प्रत्यावर्तते, तदा यत्प्रायश्चित्तमापनस्तद्दत्वा संभोग्यते । एवं द्वितीयवारं तृतीयवारमपि, चतुर्थवेलायां त्वावर्त्तस्यापि न संभोगः । अथ निष्कारणे अन्यसांभोगिकेण समं शुद्धमशुद्धं वोपधिमुत्पादयति तर्हि सोऽपि यदि शिक्षमाणः व्यावर्त्तते ततः संभोगविषयी क्रियते, अन्यथा प्रथमवेलायामपि तस्य विसंभोगः, एवं द्वितीयतृतीयवारमपि, चतुर्थवारमावर्तस्यापिनियमतोविसंभोगः । वारत्रयेऽपितस्यप्रायश्चितंमासलघुकारणे त्वन्यसांभोगिकेणापिसममुपधिमुत्पादयन् शुद्धः । एवं पार्श्वस्थादिभिहिभिर्यथाच्छन्दैश्च सह वेदतव्यिम् । प्रायख्रिश्चत्तविधिरिपतिथैव, नवरं यथाच्छन्दे मासगुरु चतुर्गुरुकमित्यपरे, योऽपि पार्श्वस्थादेः सङ्घाटकं प्रयच्छिति,तस्यापिमासलघु ।तथा संयतीभिःसंविनाभिरसंविनाभिर्वा सांभोगिकीभिरसांभोगिकीभिर्वा सममुद्रमेन शुद्धमशुद्धं चोपधिमुत्पादयतश्चतुर्गुरुकम् एतावत् एतत् पुरुषवर्गेऽभिहितं संयतीवर्गेऽपि द्रष्टव्यम् [१] एवं षोडशभिरुत्पादनादोषैर्दशभिरेषणादोषैः सांभोगिकेन सममुपधिमुत्पादयन् शुद्धः, विपर्यास प्रायश्चित्तविधिः पूर्ववत्[२,३] परिकम्मणत्ति परिकर्मणा नाम यदुपधिमुचितप्रमाणकरणतः संयतप्रायोग्यं करोति अत्र भङ्गाश्चत्वारस्तद्यथा-परिकर्मणा कारणे विधिना १, कारणेऽविधिना २, निष्कारणे विधिना ३,निष्कारणेऽविधिना ४ अत्रप्रथमभङ्गशुद्धः, द्वितीये मासलघुतपोगुरु, तृतीये मासलघु कालगुरुकं,चतुर्थेमासालघुद्वाभ्यां गुरु,संवज्ञिरन्यसांभोगिकैः समंचतुर्थेष्वपभिङ्गेषुमासलघु,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org