________________
पीटिका - [भा. १६७] पूर्वार्द्ध, नवमे पूर्वार्द्धदशमे निर्विकृतिकं,अत्रषष्ठादारब्धं निर्विकृतिकनिष्ठितं द्वाविंशतितमायां पंक्ती प्रथमे गृहके चतुर्थं द्वितीये आचाम्लं चतुर्थे एकाशनं पंचमे एकाशनं षष्ठे पूर्वार्द्ध सप्तमे पूर्वार्द्ध अष्टमे निर्विकृतिकमत्रचतुर्थादारब्धंनिर्विकृतिकनिष्ठितं, याविंशतितमायांपंक्तौ प्रथमे गृहकेआचामाम्लं द्वितीये एकाशनकं । तृतीये एकाशनकं । चतुर्थे पूर्वार्द्ध पंचमे पूर्वार्द्ध, षष्ठे निर्विकृतिकं, चतुर्विंशतितमपंक्तौ प्रथमे गृहके एकाशनकं द्वितीये पूर्वार्द्ध तृतीये पूर्वार्द्धं । चतुर्थे निर्विकृतिकं, पंचविंशतितमपक्तीप्रथमे गृहकेपूर्वार्द्ध द्वितीयेनिर्विकृतिकंषड्विंशतितमायांपंक्तौ निर्विकृतिकमिति, तदेवं कयकरणा इयरेवा इत्यादिना ये पुरुषभेदाः प्रागुक्तास्तेषां प्रायश्चित्तदानविधिरुक्तः । संप्रतिज संवेइ अहिगतो इत्यादियत् गाथोत्तरार्द्धमुक्तं, तद्व्याख्यानार्थमाह, - [भा.१६८] अकयकरणाउगीयाजेयअगीयाय अकयअथिरा य ।
तेसावत्तिअनंतरबहुयंतरियंवझोसोवा । वृ-ये गीता गीतार्था अधिगता इत्यर्थः, अकृतकरणाः येच अगीता अगीतार्था अनधिगता इति भावः, अकयत्ति अकृतकरणाश्च, चशब्दात् अकृतकरणाश्च । अस्थिराश्च कृतकरणा अकृतकरणाश्च तेषां कदाचित् आपत्तिप्रायश्चित्तं दीयते, यत्यत्प्रायश्चित्तं आपत्रं तदेव दीयते इति, यावत् कदाचित् तथाविधायामसमर्थतायां यत्प्रायश्चित्तमापन्नं, तस्याक्तिनमनंतरंदीयते, कदाचित्प्रभूतायामसमर्थतायांबरंतरितबहुभिः प्रायश्चित्तैरनंतरितमक्तिनंदीयतेइतियावत् अत्यंतासमर्थतायांझोसोवासर्वस्य प्रायश्चित्तस्य परित्यागः आलोचनमात्रेणैवतस्यामवस्थायां तस्यशुद्धिभावात् ।, यथा कृतकरणस्योपाध्यायस्य मूलमापनस्य तथाविधयोग्यतायां मूलं दीयते, अकृतकरणस्य पुनरसमर्थ इति कृत्वा छेदस्तथाप्यसमर्थतायां षट्गुरुतत्राप्यशक्तौषटलघु एवं तावत्नेयं यावन् निर्विकृतिकं तत्राप्यशक्ती पौरुषीतत्राप्यसमर्थतायांनमस्कारसहितं तस्यापिगाढग्लानत्वभावतोऽसंभवे एवमेवालोचनामात्रतः शुद्धिरिति । तदेवकयकरणाइयरेवाइत्यादिगाथाद्वयसकलमपिभावितमधुनासावेक्खा आयरीयमादीति यदुक्तं तत्र परस्याक्षेपमाह - [भा.१६९] आयरियादी तिविहोसावेक्खाणंतु किंकतोभेदो।
एएसिंपच्छित्तं दानंचऽन्नं अतो तिविहो ।। वृ- नन्वाचार्योपाध्याययोरपि भिक्षुत्वस्यावस्थितत्वात् तद्ग्रहणे तयोरपि ग्रहणमिति किं किमर्थ सापेक्षाणां त्रिविध आचार्यादिकः आचार्योपाध्यायभिक्षुलक्षणः कृतो भेदः ? एवमुक्ते सूरिराह एएसिणमित्यादि । एतेषामाचार्यादीनां यत् आभवति प्रायश्चित्तं वश्च तस्य प्रायश्चित्तस्य समर्थासमर्थपुरुषाद्यपेक्ष्य दानं, तत् पृथक पृथक् अन्यत् अतः सापेक्षाणामाचार्यादिकस्त्रिविधो भेदः कृतः, एतदेवसविशेषमाह - [भा.१७०] कारणमकारणं वाजयणा अजयणा वनत्थिअगीयत्थे ।
एएणकारणेणं आयरियाईभवेतिविहा ।। वृ. इदं कारणं प्रतिसेवनाया इदमकारणं वा, तथा इयं यतना इयमवतना इत्येतनास्ति अगीतार्थे, गीतार्थस्यतु,अर्थात्गीतार्थस्यास्तीतिप्रतीयते,तत्राचार्योपाध्यायोगीतार्थी, भिक्षुः गीतार्थोऽगीतार्थश्च, गीतार्थस्यअगीतार्थस्य चकारणेयतनयाकारणेअयतनया अकारणेयतनया अकारणेअवतनया पृथक् प्रथक अन्यतप्रायश्चित्तं,सहासहपुरुषाद्यपेक्षातुल्येपिप्रायश्चित्तेआपद्यमानेपृथगन्योऽन्यो दानविधिरत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org