________________
उद्देशक :-४, मूल - १२६, [भा.२२७०]
११९ त्रयः सप्तकावारेणप्रेष्यास्तावतामप्यभावेद्वौसप्तकौ वारेणपेष्यौतयोरप्यभावेएकःसप्तकः सदावस्थायी तत्परिपालको भवेत् । सद्भावेनासद्भावेन वा असतीत्युक्तं तत्र सदभावं च व्याख्यानयति । सन्तासतासदभावो नाम यदगीतार्थाः ते हि सन्ति भूयांसः परं ते सन्तोऽप्यसन्तो वृद्धस्य सहायकार्येष्वसमर्थत्वात् । असंतेउअसतीअसदभावः ।स्वभावतोप्यूनाः अथकस्मात्सप्तसहायाः क्रियन्तेनन्यूना इत्याह[भा.२२७१] दो संघाडा भिक्खंएक्को बहि दोय गेण्हए थेरं ।
आलित्तादिसुजयणा इहरा परितापदाहादी ।। वृ-द्वौसङ्घाटौ भिक्षां हिण्डेते ।एकोबहिर्वसतेस्तिष्ठतिरक्षकः, द्वौचस्थविरंगृहीत एवं सप्तसुसत्सु आदीप्तादिषुप्रदीपनादिषुयतनाभवति |इतस्था परितापदाहादिकंवृद्धादेरुषजायते ।अथ सदभावेना सदभावेन वा सप्तको गच्छो न विद्यते, किन्तुषष्ठादिकस्तदापि सर्वेऽपि वृद्धावासिका भवन्ति यतनया चतंपरिपालयन्ति । तामेवयतनामाह[भा.२२७२] आहारेजयणा वुत्ता, तस्स जोगेय पाणए ।
निवागमनुए चेव, छविताणेसणादिसु ।। वृ-तस्य वृद्धस्य योग्ये आहारेपानके उपाश्रये निवाते छविस्त्राणवस्त्रंतस्मिन्मृदुकेच एषणीयानि तदलाभे पञ्चकपरिहान्याप्युत्पादनीयानि यानि तदेवमुक्ताचतुर्विधायतना।।
सम्प्रति प्रकारान्तरेण चतुर्विधामेव यतनामाह[भा.२२७३] वुड्डावासे जयणा खेत्ते काले वसहि संथारे ।
खेतमि नवगमादी परिहाणी एक्कहिं वसइ ।। वृ-वृद्धावासे यतनाचतुर्विधा । तद्यथा-क्षेत्रे,काले, वसतौ, संस्तारेच । तत्रक्षेत्रे नवकोटिविभागः नवकमादिकृत्वाएकैकविभागेपरिहान्यातावद्वस्तव्यं यावदेकस्मिन्नपिभागेचिरकालं वसति, इयमत्र भावना-क्षेत्रेनवभागान्करोति, तत्रैकस्मिन्भागेवसतिगृहीत्वातस्मिन्नेव भागेसंस्तारकभिक्षादीनि निर्दिशति, ।शेषान्यष्टौभागान्परिहरति । तांस्तुतावत्परिपूर्णो मार्गशीर्षस्ततो द्वितीयेपोषमासे द्वितीये भागे वसत्यादि गृह्याति, शेषानष्टौ भागान्परिहरति । एवं तृतीयादिषु विभागेषु माघादय आषाढान्ता मासा नेतव्याः । वर्षाकाले चतुरो मासान् नवमे भागे वसत्यादि गृह्णाति शेषानष्टी भागान्परिहरति तथाविधभिक्षाद्यलाभेनववसतयोऽष्टौ भिक्षादियोग्याभागाः परिकल्पनीयाः | वसत्यलाभे अष्टौभागा वसतियोग्या नवभागा भिक्षादियोग्या, वसत्यलाभे भिक्षाद्यलाभेचाष्टौ वसतिभागा अष्टौ भिक्षादिभागा एवं त्रिभिः प्रकारैकैकभागपरिहान्या तावत्ज्ञेयं यावदेकस्मिन् भागे वसतिभिक्षादीनि च गृह्णाति । [भा.२२७४] भागेभागेमासं काले वीजाव एक्कहिं सव्वं ।
पुरिसेसुविसत्तण्हंअसतीए जाव एक्कोउ ।। वृ- ऋतुबद्धे काले भागे भागे मासं कुर्यात् । अलाभे च सति भिक्षादीनां च पूर्वप्रकारेणैकैकपरिहान्या तावद्यतेत यावत्कालेऽपि ऋतुबुद्धकालेऽपि सर्वं वसत्यादिकमेकस्मिन् भागे गृणीयात् पुरुषेष्वपिसहायभूतेषु चिन्तायांसप्तानामभावेएकैकपरिहान्यातावद्यतना विधेयायावदेकोऽपिसहायो भवत्विति ।। [भा,२२७५] पुव्वभणियाउजयणा, वसही भिक्खे वियारमादीय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org