________________
पीठिका - [भा. १६७] अधस्ताच्चतुर्गुहात्मिकाचतुर्विंशतितमापंक्तिःस्थापयितव्यातस्यामपिये द्वेअंतिमे गृहकेतेपरित्यज्य तस्या अधस्तात् द्विगृहात्मिका पंचविंशतितमा पंक्तिः स्थाप्या, तस्या अधस्तादेकगृहात्मिका पडिवंशतितमा पंक्तिः, एवं षडिवंशपंक्त्यात्मकस्य यंत्रकस्य सर्वोपरि तस्याः प्रथमपंक्त रुपरि प्रथमगृहके कृतकरणआचार्यः स्थापनीयः, द्वितीयेगृहके अकृतकरणः,तृतीये कृतकरण उपाध्यायः, चतुर्थेस एवाकृतकरणः, पंचमे अधिगतस्थिरभिक्षुः कृतकरणः, दशमेस एवाकृतकरण; सप्तमे अधिगतास्थिरभिक्षुः कृतकरणः, अष्टमे स एवाकृतकरणः, नवमे अनधिगतस्थिरभिक्षुः कृतकरणः, दशमे स एवाकतकरणः; एकादशे अनधिगतास्थिरभिक्षुः कृतकरणः, द्वादशे अनधिगतोऽस्थिरोऽकृतकरणस्यः, एवं स्थापयित्वा कृतकरणस्याचार्यस्य मूलं तस्मिन्नेवापराधेऽकृतकरणस्य छेदः उपाध्यायस्यमूलमापत्रस्यकृतकरणस्यच्छेदः अकृतकरणस्यषण्मासगुरुस्तत्रैवापराधेभिक्षोरधिगतस्य स्थिरस्य कृतकरणस्यषण्मासगुरुः,अकृतकरणस्यषण्मासलघुः ।
अधिगतस्य भिक्षोरस्थिरस्य कृतकरणस्यषण्मासलघु, अकृतकरणस्य चतुर्मासगुरुः, अनधिगतस्य भिक्षोः स्थिरस्य कृतकरणस्य चतुर्मासगुरु, अकृतकरणस्य चतुर्मासलघुअनधिगतस्य भिक्षोरस्थिरस्य कृतकरणस्य चतुर्मासलघु तस्यैवाकृतकरणस्य मासगुरु ।। एवं प्रथमपक्ती मूलादारब्धं मासगुरुके निष्ठितं, द्वितीयपंक्तीप्रथमेगृहकेच्छेदः, द्वितीयेषड्गुरु,तृतीयेपिषड्गुरु, चतुर्थेषड्लघुपंचमेषट्लघु षष्ठे चतुर्गुरु सप्तमेऽपि चतुर्गुरु सप्तमेऽपि चतुर्गुरु । अष्टमे चतुर्लघु नवमेपि चतुर्लघु, दशमे मासगुरु एकादशेपिमासगुरु, द्वादशे मासलघु अत्र छेदादारब्धं मासलघुके निष्ठितं ।।
तृतीयपंक्तौ प्रथमे गृहके षड्गुरु द्वितीये षड्लघु तृतीयेपिषड्लघु चतुर्थे चतुर्मासगुरु | पंचमेपि चतुर्मासगुरु, षष्ठे चतुर्मासलघु सप्तमे चतुर्मासलधु अष्टमे मासगुरु नवमेपि मासगुरु दशमे मासलघु एकादशेपिमासलघु द्वादशे भिन्नमासगुरु अत्रषड्गुरुकादारब्धं भिन्नमासे गुरो निष्टितंचतुर्थपंक्तौ प्रथमे गृहके षड्लघु, द्वितीये चतुर्मासगुरु, तृतीयेपि चतुर्मासगुरु, चतुर्थे चतुर्लघु, पंचमेपि चतुर्लधु, षष्ठे मासगुरु, सप्तमेपि मासगुरु, अष्टमे मासलघु, नवमेपि मासलघु, दशमे भिन्नमासो गुरुएकादशेपि भिन्नमासगुरु, द्वादेशभिन्नमासोलघुः । अत्रषटलघुकादारब्धंलघुभिन्नमासे निष्टितं, पंचमपंक्तौ प्रथमे गृहे चतुर्मासगुरु, द्वितीये चतुर्लधु, तृतीयेपि चतुर्लघु चतुर्थे मासगुरु पंचमेति मासगुरु, पठे मासलघु सप्तमेपि मासलघु अष्टमे भिन्नमासीगुरुः । नवमेपि भिन्नमासो गुरुर्दशमे भिन्नमासो लघु एकादशेपि भित्रमासो लघु द्वादशे गुरुविंशति रात्रिदिवं, अत्र चतुर्गुरुकादारब्धं गुरुके विंशतिरात्रिदिवे स्थितं; षष्ठपंक्तीप्रथमगृहेचतुर्मासलधुद्वितीये मासगुरु, तृतीयेपिमासगुरु, चतुर्थेमासलघु,पंचमेपिमासलघु, षष्ठे गुरुकं पंचविंशतिकं, सप्तमेपि गुरुकं पंचविंशतिकं, अष्टमे लघुपंचविंशतिकं, नवमेपि लघुपंचविंशतिकं दशमे गुरुविंशतिकं एकादशेपि गुरुविंशतिकं द्वादशे लघुविंशतिकं अत्र चतुर्लघुकादारब्धं लघुविंशतिकेनिवृतंसप्तमपंक्तीप्रथमग्रहेमासगुरुद्वितीये मासलधुतृतीयेपिमासलघु चतुर्थे गुरुपंचविशतिक पंचमे गुरुपंचविंशतिकंषष्ट लघुपंचविंशतिकं सप्तमे लघुपंचविंशतिकं अष्टमे गुरुविंशतिकं नवमे गुरुविंशतिकं दशमे लघुविंशतिकं एकादशेपिलघुविंशतिकं द्वादशेगुरुपंचदशकं!
अत्र मासगुरुकादारब्धं गुरुपंचदशके पर्याप्त । अष्टमपंक्तौ प्रथम गृहके मासलघु द्वितीये गुरुपंचविंशतिकं तृतीये गुरुपंचविंशतिकं चतुर्थे, पंचविंशतिकं लघु पंचमे पंचविंशतिकं लघु षष्टे गरुविंशतिकं सप्तमे गुरुविंशतिकं, अष्टमे लघुविंशतिकं नवमे लघुविंशतिकं, । दशम गुरुपंचदशकं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org