________________
११४
व्यवहार-छेदसूत्रम्-२- ४/१२६ तत्र व्यकत एकाकी व्रजन् यत् लभते तत्सर्व क्षेत्रवर्ज क्षेत्रमेकाकिनो न भवतीति सत्प्रतिषेधः कृतः अभिधार्यमाणे यस्यसमीपेगन्तव्यं तस्मिन्भवति । तदभिधारणस्थितेन तेन तस्यलाभात् ।। [भा.२२४५] अव्वत्तेससहाये, परखेत्तविवज्जलाभो दोण्हंपि ।
सव्वोसोमगिल्ले जाव न निखिप्पएतत्थ ।। वृ- अथाव्यक्तः ससहायस्तमभिधारयन् व्रजति तर्हि तस्मिन् अव्यक्ते सहाये व्रजति यः परक्षेत्र वों यस्मिन् क्षेत्रे ते अभिसन्धार्यमाणा आचार्या वर्तन्ते तत् क्षेत्रवर्ज किल क्षेत्रवर्ज तेषामभिधार्यमाणानामाभाव्यमिति, तत्प्रतिषेधः । यो द्वयोरपिलाभो व्यक्तव्य सहायानां च यो लाभ इत्यर्थः । ससर्वः पूर्वस्याचार्यस्याभवति,सचतावद्यावत्तत्रन निक्षिप्यते ।। [भा.२२४६] निक्खित्तनियत्ताणां खेत्तं वो लाभो होति वाएंते ।
तस्स वियजाननीति लाभोसोऊववाएंतो ।। वृ-तमव्यक्तं तत्र निक्षिप्तं कृत्वा निवृत्ताः सहायास्तेपां क्षेत्रस्य पञ्चगव्यूततप्रमाणस्यान्तर्मध्ये यो लाभोभवति,सवाचयत्याभवति, तत्क्षेत्रेतस्य लाभस्वभावात्तस्यापिचनिक्षिप्तस्ययावन्न निर्गच्छति तावद्यः कश्चनापि लाभः सोऽपि प्रवाचयति भवति, । सम्प्रति यस्तत्र क्षेत्र स्थितः सन् गणं निक्षिप्योपसम्पन्नस्तस्य यत्सर्वनभणितं, तदिदानी सिंहावलोकनन्यायेनाह[भा.२२४७] अहवा आयरिओवी निक्खित्तगणागतो उआउत्थं ।
वाएंते देइलाभ,खेत्तीतोन उनईसो ।। वृ- अथवेति प्रकारान्तरे । तच्च प्रकारान्तरमिदं-पूर्व शिष्यस्य वक्तव्यस्याव्यक्तस्य चोक्तमिदानीमाचार्यस्यैतत् क्षेत्रगतस्योच्यते, । आचार्योऽपि क्वचित् गीतार्थे शिष्ये निक्षिप्तगणो भूत्वा तत्रागतस्तत्रोपसम्पन्नः सन् यत्स्वयं लभते तमात्मोत्थं लाभं वाचयति तथा अथ तेन गणः स्वशिष्ये निक्षिप्तस्तस्य ततः स क्षेत्रस्याप्रभुरेवेति कुतस्तस्यात्मसमुत्यो लाभस्तत आह-यत् यस्मात् स क्षेत्रिकः क्षेत्रस्य प्रभुरासीत्तस्मान्न शक्यते वक्तुं तस्मिन् क्षेत्रे आत्मसमुत्थस्य लाभस्य न ईश: प्रभुरिति तदेवमुक्तो विधिः संयतानाम् ।। अधुना संयतीनां विधिमतिदेशत आह[भा.२२४८] आरभसुत्ता सरमाणगातोजा पिंडसुत्तं इणमंतिमंतू ।
एमेव वच्चो खलुसंजतीणं वोच्छिन्नमिसेसु अयं विसेसो ।। वृ- सरमाणकान् आयरिय उवज्झाए सरमाणे इत्येवंरुपात्सूत्रादारभ्य यावदिह अन्तिमं पिण्डसूत्रं तेषु सुत्रेषु यथा संयतानां विधिरुक्त एवमेव खलु संयतीनामपि गीतार्थपरिगृहीतानां वाच्यः । केवलं व्यवच्छिन्ने मिश्रेवायं वक्ष्यमाणो विधिविशेषस्तमेवाह[भा.२२४९] . वोच्छिन्ने उउवरए गुरुम्मिगीयाण उगहोतासि ।
दोहबहूणंच पिंडएकुलिव्वमन्नंजयभिधारे ।। वृ-व्यवच्छिन्नो नाम तासां गुरुरुपरतः कालगत इत्यर्थस्तस्मिन् गुरावुपरते यदि कुलिव्व मन्नति कुलसक्तमन्यमाचार्यमभिधारयन्ति ततस्तासां द्वयोर्बहूनां वा पिण्डके समुदायेन स्थितानां गीतार्थानां सतीनां पिण्डकेन व्यवस्थितानामपि नावग्रहः । संयतीनांस्वतन्त्रानामवग्रहा भावात् ।। [भा.२२५०] मीसो उभयगणावच्छेउतत्थ समणीण जोलाभो ।
सोखलुगणिणो नियमा पुवठिया जाव तत्थना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org