________________
९४
व्यवहार-छेदसूत्रम् -२-४/११७ भावतोऽनिक्षिप्ते एव, कुतः ? इत्याह-गुरुणामुपपातेन आज्ञया उवसतो निद्देसो आणा विनओ होति एगढा इति वचनात् निक्षेपणादितिवाक्यशेषः । नच तथा योगस्यसर्वथाभंगो यतआह[भा.२१४२] सालंबो विगतिजोउ आपुच्छित्ताणसेवए।
सजोगे देसभंगो उसव्वभंगो विवज्जए ।।। वृ-सालम्बो विकृतिभिः प्रीणितः सन् क्षिप्रंज्ञानादि ग्रहीष्यामीत्यालम्बनसहितो योगुरुमापृच्छय विकृतीः सेवते परिभुङ्क्ते, स योगे योगस्य देशभंगो भवति न सर्वभङ्गो विपर्यये आलम्बनाभावे गुर्वनापृच्छायां च सर्वभङ्गाः । अथसाक्षाद्योगं निक्षिपति, नचसर्वभङ्ग इति कावाचोयुक्तिरत आह[भा.२१४३] जह कारणे असुद्धं भुंजंतोन उअसंजतो होइ ।
तह कारणंमिजोगं, नखलुअजोगीय ठवेंतोवि ।। वृ- यथा कारणे च्छिन्नाध्वकादावशुद्धमपि भुञ्जानो न तु नैवासंयतो भवति तथा कारणे दुर्बलत्वादिलक्षणेसतियोगस्थापनमपिखलु नैवायोगी भवति, ततो नसर्वभङ्गः । [भा.२१४४] अन्नो इमो पगारो सोपडिच्छयस्स उअहिजमानस्स |
माया नियडियजुत्तेववहारो सचित्तमादिम्मि ।। वृ- प्रतीच्छकस्याधीयानस्यायं वक्ष्यमाणः प्रकारः तमेवोपदर्शयति । सचित्तादिकविषये यो मायानिकृतियुक्तो मायावञ्चनाभिप्रायो निकृतिस्तदनुरुप बहिराकाराच्छादनं ताभ्यां युक्तस्तस्मिन् व्यवहार आभवद्व्यवहारः प्रायश्चित्तव्यवहारश्चभणनीयः, तमेवभिधित्सुराह[भा.२१४५] उप्पन्ने सचित्तजो उनिक्खिवेजोगं |
सव्वेसि गुरुकुलाणंउवसंपज लोपिया तेन ।। वृ. उप्पन्ने उत्पन्ने सचित्ते उपलक्षणमेतदचित्ते वा यो योगं निक्षिपति, किमुक्तं भवति । यदा यदा तस्य सचित्तादिकमुत्पन्नं भवति, तदा तदा गुरुं विज्ञपयति । अस्ति किञ्चित्प्रयोजनं साधयितव्यमतो निक्षिपाभि योगमिति, एवं मायाबहुलतया यो योगं निक्षिपति, तेन पापीयसा सर्वेषां गुरुकुलानां श्रुतोपसम्पल्लोपिता। [भा.२१४६] बहिया यअनापुच्छा विहीयाए आपुच्छणाए मायाए।
. गुरुवयणे पच्छकडो, अब्भुवगमेतस्सइच्छाए ।। वृ- बहिरुभ्रामकभिक्षाचार्या गतो यः सचित्तादिकमुत्पन्नं यस्य सकाशेऽधीते तमनापृच्छय निजाचार्याणां प्रेषयति, तेनापि सर्वगुरुकुलानां श्रुतोपसम्पल्लोपिता, अमीषां च त्रयाणामपि मायानिष्पन्नं प्रायश्चित्तं मासगुरु सचित्तविषयं जधन्यमध्यमोत्कृष्टोपधिनिष्पन्नं, गुरुवयणपच्छकडोति । ये ते त्रिभिः प्रकारैरपहताः शिष्यास्ते कदाचित्स्नानादिषु समवसरणादौ मिलन्ति गुरुणाच पृष्टाः सन्तो यथावन्निवेदयन्ति, ततो व्यवहारे जाते स आचार्यवचनेन पश्चात् क्रियते पराजयते, तस्य सक्तं सर्वमाचार्यस्याभवतीत्यर्थः, । अन्भुवगमे तस्स इच्छा इदि यदि पुनस्तेन पराजितेनाभ्युपगमः क्रियते, यथा न सर्व मया सुन्दरं कृतं मिथ्यादुष्कृतं ममेति तदा तस्यैवमभ्युपगमे इच्छया करोतु मा वा तदुत्पादितसचित्ताद्यपहरणमिति ।।साम्प्रतमेतदेव गाथाद्वयोक्तं व्याख्यानयति[भा.२१४७] अहिज्जमाणे उसचित्तं, उप्पन्नं तुजया भवे ।
जोगोनिक्खिपत्तंभंते, कजं मे किंचि बेतिउ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org