________________
८२
_ व्यवहार-छेदसूत्रम् -२- ४११७ दिशब्दादुद्देशसमुद्देशादिपरिग्रहः । यद्बहुधा अनेकप्रकारमुपपातप्रतिच्छन्नंतदनुजानीत ।
सम्प्रतिकायसंफासमिति व्याख्यानार्थमाह-- [भा.२०८२] अब्भुवगए उगुरुणा सिरेण संफुसतितस्स कभजुयलं ।
कितिकम्ममादिएसुयनितमनितेयजे फासा ।। वृ-अनुज्ञापनायांकृतायांगुरुणाभ्युपगतेदृष्टः सन्तस्यगुरोःक्रमयुगलमात्मीयेनशिरसासंस्पृशति प्रणमतीत्यर्थः । तदेवं ततः पश्चात्कायसंस्पर्श कुरुते इति व्याख्यातमथवायमर्थस्ततः पश्चात् कायस्पर्शमनुज्ञापयति, तथा चाह-कृतिकर्मादिषु कृतिकर्मवन्दनकं विश्रामणादिकं वा आदि शब्दात् क्षामणादिपरिग्रहस्तेषु कर्तव्येष्वागच्छति गच्छति वा ये स्पर्शाः कायस्पर्शास्तान् अनुजानीतेति वाक्यशेषः ।सम्प्रति यत्पाठान्तरंभिक्षुभावस्येति तद्व्याख्यानार्थमाह[भा.२०८३] . भिक्खूभावोसारणवारण पडिचोयणा जहापुस्विं ।
तहचेव इयाणिंपी, निज्जुत्ती सुत्तफासेसा ।। दृ-भिक्षुभावोनामस्मारणा वारणा प्रतिचोदना । अत्रप्रतिचोदनाग्रहणंचोदनाया उपलक्षणं । तत्र विस्मृतेऽर्थे स्मारणाऽनाचारस्यप्रतिषेधनंवारणास्खलितस्यपुनः शिक्षणंचोदनापुनःपुनःस्खलितस्य निष्ठुरं शिक्षापणं प्रतिचोदना, एताभिर्यथावस्थितो भिक्षुभाव उपजायते । ततः कारणे कार्योपचारात् एष एव भिक्षुभाव इत्युक्तं तदर्थायेति किमुक्तं भवति । यथा पूर्वमताः स्मारणादय आसीरन् तदा इदानीमपि स्युरित्येवमर्थं तदेवं कृता विषमपदव्याख्या भाष्यकृता । साम्प्रतमेषा वक्ष्यमाणा सूत्रस्पर्शा सूत्रस्पर्शिका नियुक्ति तामेव प्रथम साधर्मिकसूत्रविषयामाह[भा.२०८४] आकिन्नो सोगच्छो सुहृदुक्ख पडिच्छएहिंसीसेहिं ।
दुब्बलखमगगिलाणे निगमसंदेसकरणेय ।। वृ- बहवः साधर्मिका इच्छेयुरेकतो अभिनिचारिकां चरितुमित्युक्तं । तत्र पर आह केन कारणेन तेषां निर्गमेच्छा नियुक्तिकृदाह-सुख-दुःखप्रतीच्छिकैः सुखदुःखार्थमुपसम्पन्नैः प्रतीच्छिकैः शिष्यैश्च सगच्छआकीर्णः समाकुल:आकीर्णत्वेन चसनगरेस्थितोऽन्यत्रस्थितानामेषणीयभक्तपानासंभवात् । तत्र च तृतीयस्यां पौरुष्यां भिक्षावेला चिरं च हिण्डितव्यम् । धान्याम्लकूरादिकं च तत्र भैक्षं तत्र केचित्साधवोदुर्बला जाताःक्षपकाअपिपारणकेप्रायोग्यालाभतोदुर्बलाअभवन् लाना अप्यधुनोत्थिताः सीदन्ति । एतैःकारणैः निर्गच्छन्तुमिच्छन्तिदृष्ट्राचाचार्यं पृच्छन्ति । तेनाचाचार्येणतान्दुर्बलान् ज्ञात्वा ते मुत्कलनीया ये पुनः निष्कारणं गन्तुकामा आपृच्छन्ति ते न मुत्कलनीयाः । ये चानुज्ञाता व्रजतेति तेषामाचार्यः सन्देशंकथयति | कथमित्याह-... [भा.२०८५] . अहमविएहामोत्ता अन्नत्थ इहेव मंमिलिज्जाह ।
अतिदुब्बले यनाउंविसज्जणा नत्थि इतरेसिं ।। बृ- यत्र यूयं गमिष्यथ अहमपि इतः स्थानात् तत्र एष्यामि आगमिष्यामि, अथवा अन्यत्र मम सकाशे आगन्तव्यं । यदि वात्रैव मम यूयं मिलेयुर्यथा बा यैः सन्दिश्येत तथा तैः कर्तव्यम् । आचार्येणाप्यतिदुर्बलान् तान्ज्ञात्वा तेषां विसर्जनामुत्कलनं कर्तव्यम् । इतरेषां निष्कारणं गन्तुमनसां विसर्जना नास्ति । एतेन वितरणमवितरणंच सूत्रोपात्तंव्याख्यातम् । [भा.२०८६] तंचेव पुव्वभणियं, आपुच्छणमासदोव्वणापुच्छा।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org