________________
उद्देशकः-४, मूल- ११७, [भा. २०७६] परत आरतो वा स्थविरान् पश्येत् । भावश्च पुनर्गच्छावस्थायितया यदि प्रत्यावृत्तोऽजायत ततः स पूनर्भूयो नवोपसम्पदीव तत्प्रथमतयोपसम्पदीव तत्र तेषु स्थविरेषु पार्थे आलोचयेत् प्रतिक्रामेच्च ।। [भा.२०७७] जइपुन किंवावन्नो तत्थ उआलोइउंउवठाति ।
विप्परिणयम्मि भाव, एमेव अविप्परिणयम्मि ।। वृ- विपरिणते भावे यदि किञ्चित् प्रायश्चित्तस्थानमापनस्तत्र प्रथमत आलोचयितुमालोचनां दातुमाचार्याणामुपतिष्ठति । एवमेव अविपरिणतेऽपिद्रष्टव्यं । किमुक्तंभवतिअविपरिणतेपिभावे यदि किञ्चिदापन्नः प्रायश्चित्तस्थानं, ततस्तत्राप्यालोचयितुमालोचनां दातुमाचार्याणामुपतिष्ठति, एवं ततो विपरिणते अविपरिणते वा भावे प्रायश्चित्तस्थानापतातावालोचिताकयामाचार्याय च्छेदं परिहारं वा प्रयच्छन्ति तस्य श्रद्धापूर्वकं करणायाभ्युपतिष्ठति । भिक्खुभावस्स अट्ठाए इत्यत्र पाठान्तरं भिक्खू उववायस्स अट्टाएइति तत्रोपपातशद्वव्याख्यानार्थमाह[भा.२०७८] उववाओ निद्देसो आणा विनओय होंति एगट्ठा।
तस्स ठाएपुनरवि मितोगहो वासगाणुन्ना ।। वृ- उपपातो निर्देश आज्ञा विनय इत्येतानि भवन्त्येकार्थानि । ततोऽयमर्थो भिक्षुरुपपातस्य आज्ञाया अर्थाय करणाय द्वितीयमपि वारं मितावग्रहानुज्ञा किमुक्तं भवति । मित्रा वा सानुज्ञा एतेन मितावग्गहपदव्याख्यानं कृतं मितावग्रहणं सूत्रे मितगमनादीनामुपलक्षणमतस्तदुपदर्शयति । [भा.२०७९] मितगमनचे?णतो मियभावमियंच भोयणंभंते ।
मज्झधुवं अनुजाणह जायधुवा गच्छमज्जाया ।। वृ-मितं गमनं प्रयोजनवशतस्तस्य करणात् मितं चिठणत्ति अवस्थानं से तस्य यदि प्रवृत्ततया विश्रामनिमित्तं तस्य कियत्कालं भावात, मितंभाषितं कार्ये समापतिते । तस्यावसरभावात् । मितं भोजनमेककुक्षिपूरणमात्रस्य भगवतानुज्ञातात् भदन्त परमकल्याण योगिन् ! मम ध्रुवमनुजानीत, या ध्रुवा गच्छमर्यादातामप्यनुजानीत ।इहध्रुवंनियतंत्यिकमितिते त्रयोऽप्येकार्थास्तथाप्यर्थभेदोऽस्ति । तत्रयाध्रुवा गच्छमदित्यनेन ध्रुवशब्दार्थो व्याख्यातोध्रुवमवश्यकरणीयमिति ।
सम्प्रति नियतनैश्चयिकशब्दव्याख्यानार्थमाह[भा.२०८०] निययं चतहावस्सं, अहमवि ओहायमादि जामेरा ।
निच्चंजावसहाए, नलभामि इहा वसेताव ।। वृ-यावदवधावनिका मर्यादा तावदहमपिनियतंन हापयिष्याम्यवश्यकरणीयं। किमुक्तं भवति । नियतमवधावनमर्यादातोवश्य महापनीयमिति तथा नित्यमिति कोऽर्थः यावत्सहायान लभे, तावदिहावसामीति सहायलाभमर्यादाकमावसनंयावदवश्यमनुष्ठेयं नित्यमित्यर्थः ।
अधुना वेउट्टियमित्यस्यभावार्थंकथयति--- [भा.२०८१] दिवसे दिवसे वेउट्टियाउ पक्खे यवंदनादीसु ।
पट्ठवणमादिएसु उववाय पडिच्छणा बहुहा ।। वृ-दिवसे दिवसे प्रतिदिनमित्यर्थः । पक्षे पाक्षिकदिने । चशब्दाच्चातुर्मासिकदिने संवत्सरदिने च वन्दनादिषु आदिशब्दात् क्षामणादिपरिग्रहस्तथा प्रस्थापनादिषु स्वाध्यायप्रस्थापनादिष्वत्रा[22[6]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org