________________
६६
व्यवहार-छेदसूत्रम् -२. ४/१०८ द्वादशवर्षाणि त्रिषट्कमष्टादशमासान् कथमित्याह-अशुद्धेन अपिशब्दोऽत्र लुप्तो द्रष्टव्यः । प्रथमतः शुद्धेन तदभावे चाशुद्धेनापि तदनन्तरं मिक्ष्वादिना भक्तविवेकः कर्तव्यः । गुरुस्तु गच्छप्रवर्तक इति तस्य यावजीवं चिकित्सा, तत्रप्रथमादेशेनचभक्त विवेकं कर्तुशक्नुवन्तंप्रत्यष्टादशमासान् ।
कश्चिकित्साविधिस्तमभिधित्सुराह[भा.२०२०] पयत्तेण ओसहंसे करिति सुद्धणउग्गभादीहिं ।
पणहानीए अलंभे, धम्मकहाहिं निमित्तेहिं ।। वृ-प्रथमतःप्रयत्नेनोभामादिभिःशुद्धेन वस्तुजातेन से तस्यौषधंकुर्वन्ति,तदलाभेपञ्चपरिहान्यां यावश्चतुर्गुरुकेनाप्यशुद्धेनापि तथाप्यलाभे धर्मकथाभिस्तदौषधमुत्पादयन्ति, तथाप्यलाभे निमित्तैरपि ।। [भा.२०२१] तहविनलाभे असुद्धंबहि ठिय सालाहिवानुसठादी।
नच्छतेबहिदानंसलिंग विसणेन उड्डाहो ।। वृ-तथापिनिमित्तैरपिचेदशुद्धंनलभंते,ततोऽनाथशालाया आरोग्यशालातस्यामध्येनप्रविशन्ति, किन्तु बहिः स्थितास्त आरोग्यशालात औषधंगवेषयित्वा समानयन्ति । अथ ते शालानिवासिनो न प्रयच्छन्ति । अध स्वलिङ्गेनापि तत्र कस्मान्न प्रविशन्ति तत आह स्वलिङ्गविसनेन स्वलिङ्गप्रवेशेन प्रवचनस्योड्डाहः नामी किमपि जानते । न चामीषां धर्मः श्रेयानतः क्वचिदपि किंचिदप्यलभमाना अनाथा इवात्र समागता इति प्रवचनस्योपधात एतदेव ‘पणहाणीए अलंभ' इत्यादिकं विवरीषुरिदमाह- [भा.२०२२] पनगादी जागुरुगा, अलब्भमाणेबहिं तुपायोगे ।
बहिट्टिय सालगवेसणतत्थपभुस्सानुसद्वादी ।। दृ- पञ्चकादि परिहान्या पञ्चकादिप्रायश्चित्तमौषधोत्पादनाय तावदासेवनीयं यावच्चत्वारो गुरुकास्तथापि बहिः प्रायोग्ये औषधे अलभ्यमाने आरोग्यशालाया बहिःस्थिता औषधस्य गवेषणं कुर्वन्ते, तत्रतद्वास्तव्यानामदाने यः प्रभुरारोग्यशालाया अधिपतिस्तस्यानुशास्तिमादिशब्दाद्धर्मकथा निमित्तं च प्रयुज्यते। [भा.२०२३] असई अच्चियलिंगेपविसणपतिभाणवंत वसभाओ ।
. जइ पडिवत्तियकुसलाभासन्ति नियल्लगत्तंसे ।। वृ-निमितैरप्यलाभे अर्चितलिङ्गेन यत्तस्य पूजितं लिङ्गं, तेन लिङ्गेन रक्तपटादिरुपेण प्रवेशनं कुर्वन्ति । तेषु प्रविष्टेषु ये प्रतिभानवन्तः प्रतिवचनदानसमर्था वृषभास्ते स्वलिङ्गेन गत्वा प्रभुभाषन्ते यथा-कोयुष्माकं सिद्धान्तएवमाभाष्यतत्रसिद्धान्तविषये प्रभूणा गृहीतलिङ्गैश्वसहपरस्परमुल्लापंतथा कुर्वन्तियथाउत्तरवादिनोवृषभाभवन्ति, अथवायदिप्रतिपत्तिकुशलाः परप्रतिपादनदक्षावृषभास्ततस्ते गत्वा स तस्य प्रभोर्निजकत्वात्मीयत्वं भावयन्ति । तत्रापि सिद्धान्तविषये तैः गृहीतलिङ्गैः सह परस्परमुल्लापं तथा कुर्वन्ति यथास आवय॑तइति । [भा.२०२४] अहवपडिवत्तिकुसला तो तेन समं करंति उल्लावं ।
पभवंतो वियसोवी वसभेऊउत्तरीकुणती ।। वृ- अथवा ये प्रतिपत्तिकुशलाः परप्रतिवचनदानसमस्तितस्ते गत्वा तेन प्रभुणा सह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org