________________
व्यवहार-छेदसूत्रम् -२- ४/१०७ तथा चाह[भा.२०१२] निम्माउण्णेगंइमंपिमेनिज्जारए दारंतु ।
___ निक्खिवन निक्खेवामी इत्थं इतरे उखुब्भंति ।। वृ- स गणधरपदेस्थापितं एकं कंचनापि निर्माप्येदं चित्तमकार्षीत् । इदमपि गच्छपरिपालनं महनिर्जरायाद्वारंएवं व्यवसिते ।तस्मिन्गच्छेगीतार्थाब्रवतेनिक्षिपगणधरपदंस प्राहन निक्षिपामि, किं त्विच्छामि गच्छं परिपालयितुमेवमुक्ते इतरे गच्छगीतार्थाः क्षुभ्यन्ति ते च क्षुभ्यन्तो यद् ब्रुवते तदाह[भा.२०१३] दुस्समुक्कटुंनिक्खिनभणंतेगुरुगा अनुठिहितेय ।
___एमेव अनसीसे निविखवणा गाहितं नवरं ।। वृ-पूर्व तव नेच्छितं गणधारणं पश्चादिदानी यद्यपि रुचितं, तथापि न त्वस्माकं रोचसे दुःसमुत्कृष्टं खलुतवगणधरपदंतस्मानिक्षिपेति । एवंभणतिगच्छसाधुवर्गे प्रायश्चित्तं चत्वारो गुरुकाः ।अनुठिहिते य एमेवेत्यादि योऽसौ प्रातीच्छिकः स्थापितः स चेत् यावदद्यापि न निर्मापयति कथमपि शिष्यं तावद्यदिगच्छसाधवोभाषन्ते । निक्षिपत्वंगणधरपदमितितदातेषांतथाभाषमाणानांप्रायश्चित्तं चत्वारो गुरुकाः । अथ तस्मिन्नन्यशिष्ये निर्मापयितुमिष्यमाणे अनुतिष्ठति | अनिर्मापिते गणधरपदनिक्षेपणं करोति तदातस्मिन्नन्यशिष्ये अनुतिछतिगणधरत्वं निक्षिपतः प्रतीच्छिकस्य प्रायश्चित्तमेव चत्वारो गुरुका इत्यर्थः, यथा गीतार्थत्वेन गच्छसाधवः सेविष्यन्ते तन्निमित्तमपि तस्य प्रायश्चित्तं, नवरं केवलं तस्मिन्नन्यशिष्ये ग्राहितेनिपितेगणधरपदनिक्षेपणाकर्त्तव्या ।नचतत्रतांकुर्वतस्तस्यच्छेदः परिहारः सप्तरात्रं वा तपः । गतमिच्छाद्वारम सम्प्रति यथाकल्पद्वारावसरस्तत्र ये गच्छसाधवस्तं स्वगच्छसाधु प्रतीच्छिकं च पूर्वस्थापितं यथाकल्पेन नाभ्युत्तिष्ठति । यथाकल्पानभ्युत्थानमेवाह[भा.२०१४] आवस्सग सुत्तत्थेभत्ते आलोयणा उवठाणे; ।
पडिलेहा कितिकम्ममत्तगसंथारगतिगंच ।। वृ- आवश्यके क्रियमाणे यो विनयस्तस्य आचार्यस्य कर्तव्यस्तं च न कुर्वन्ति । सूत्रमर्थ वा तस्य समीपे न गृह्णन्ते न भत्तति आचार्यप्रायोग्यं तस्य भक्तं न प्रयच्छन्ति । आलोयणत्ति तस्य पुरतो नालोचयन्ति । उवठ्ठाणत्ति आचार्यवस्त्रकम्बलपात्रादिप्रत्युपेक्षणाय नोपतिष्ठन्ति । नापि कृतिकर्मवन्दनकमन्यद्वा कुर्वन्ति । नापि मात्रकत्रिकं तस्य ढोकयन्ति तिस्त्रः संस्तारकभूयस्ता अपि नप्रयच्छन्तितेषामपि यथाकल्पमनभ्युत्तिष्ठतां प्रायश्चित्तंच्छेदः परिहारः सप्तरात्रं वा तप इति ||
.मू. (१०८) आयरिय उवज्झाए उहायमाए अनयरं वएजा, जाव सव्वेसिं तप्पतियं च्छेए वा परिहारेवा ।।
वृ-अत्रसम्बन्धमाह[भा.२०१५] गेलनंमि अहिगएअट्ठायमाणेसियाउउहाणं ।
भवजीविय मरणा वा संजमजीया इमं होति ।। वृ- पूर्वमनन्तरसूत्रे ग्लानत्वमधिकृतं तस्मिंश्च ग्लानत्वे अतिष्ठति अनिवर्तमान स्यात्कस्यचित् पीडामसहिष्णोरेव धावनमतोऽवधानप्रतिपादनामधिकृतसूत्रमथवा पूर्वसूत्रे भवजीवितमरणं ममंसिणं कालगयंसीत्यनेनोक्तंभवजीवितमरणा चावश्यं संयमजीवितमरणमपि भवति । संयमस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org