________________
४६०
व्यवहार - छेदसूत्रम् - १- ३ / ९४
पाएण अहातीन्निव उत्तरिसी वाहणेणंति ।।
"
वृ- पक्कस्य व्यवहारः फलमिव पक्कं पतति न पुनः स्थिरोऽवतिष्ठति, अथवा तद्योगात् व्यवहारः पार्क न गच्छति । यथा चाणाक्यस्य सन्यासे शशीगुप्त श्रीचन्द्रगुप्तस्य लक्ष्मीः । अत एव एतेन पाको गमनेन वा पक्कफलसदृशव्यवहार करणात् स पक्व इति व्यवहियते 1 अथवा यस्य पक्ककोल्लापभयात् कार्यमपि न शेषका उद्दीरयन्ति ब्रुवते स पक्कः । किमुक्त भवति ? पक्चपक्वानि तादृशानि संभाषते यैः भाषिताः सन्ती अन्ये सद्वादिनस्तूष्णीका आसते, ततः पक्कोल्लापयोगात्सपक्व इति पादेन सोपानहा आहत इत्युत्तरसदृशोत्तरकारी उत्तरः । इयमत्र भावना - केनापि क्वचित्सोपानहा पादेनोपहतः तेन च गत्वा राजकुले निवेदिते कारिणिकैश्च स आकारितः । किं त्ययैष आहतः सप्ताह नमयैस आहत, किन्तु सोपानहा पादेन एवं सोऽपिदुर्व्यवहारं कुर्वन गीतार्थेन सुत्रोपदेशतः उपालब्धः सन्नेताद्दशैः छलवचनैरुत्तरं ददाति । ततः कदुत्तरकरणात् स उत्तर इति । सम्प्रति चार्वाकबधिरं चाह
[भा. १६९६ ]
रोमंथयते कजं वच्चागी नीरसं च विसनेतिं । कहिले कहिले कजे भणाति बहिरोधन सुर्यमे ||
वृ-यथा वृषनेत्रं वृषसागारिकं नीरसमपरो वृषभश्चर्वयति एवं यः कार्य रोमन्थायमाणो निष्फलं रचयन् तिष्ठन् चर्वणशीलः चार्वादिकः, । तथा यः कथिते कार्ये बधिर इव ब्रूते, न सुष्ठु मया श्रुतमिति स बधिर इव बधिरः; गुण्ठ समानमम्लसमानं चाह[भा. १६९७ ]
मरहट्ठलाsपुच्छा केरिसिया लाडगुंठसाहिंसु । पावारभंडिछुभणं दसिया गणणे पुनो दानं ।। गुंठाहिं एवमादीहिं, हरति मोहित्तु तंतु ववहारं । अंबफरिसेहिं अंबो, न तेहिं सिद्धिं तु ववहारं ।।
[ भा. १६९८ ]
7
"
वृ- एको लाटो मन्त्र्या किमपि नगरं व्रजति अपान्तराले च पथि महाराष्ट्रिको मिलितस्तेन लाटस्य पृच्छा कृता कीदृशाः खलु लाटा गुण्ठामायाविनोभवन्ति । स प्राह-पश्चात्साधयिष्यामि । मार्गेच गच्छतां शीतवेलाऽपगता ततो नष्टे शीते महाराष्ट्रिकेण प्रावारो गन्त्र्यां क्षिप्तः । तस्य च प्रावारस्य दशका लाटेन गणितास्ततो नगरप्राप्तौ महाराष्ट्रिकेण प्रावारो ग्रहीतुमारब्धः । लाटो ब्रूते - किं मदीयं प्रावारं गृह्णासि ? । एवं तयोः परस्परं विवादो जातो महाराष्ट्रिकेण लाटो राजकुले कर्षितो विवादे लाटोऽवादीत् । पृच्छत महाराष्ट्रिक यदि तव प्रावारः तर्हि कथय, कति दशास्य सन्ति । महाराष्ट्रिकेण न कथितास्तेन च लाटेन कर्षिता इति महाराष्ट्रको जितस्ततो राजकुलादपसृत्य लाटेन महाराष्ट्रकमाकार्य प्रावारं च तस्मै दत्वा ब्रूते, वर मित्र यत्त्वया पृष्टं कीद्दशा लाटगुण्ठा भक्तीति तत्रेध्शालाटगुण्ठा भवन्तीति । एवमादिभिर्गुण्ठाभिर्मायाभिर्यो मोहयित्वा तं प्रस्तुतं व्यवहारं हरति अपनयति स गुण्ठसमानः । तथा येषुवचनेषूक्तेषु परस्य शरीरं विडविडायतेतानि अम्लानि अम्लैः पुरुषश्च वचनैर्व्यवहारंन सिद्धिं नयति, 1 सोऽम्लवचनयोगादम्ल इति उपसंहारमाह
[भा. १६९९] एए अकज्जकारी तगराए आसिं तंमि उजुगंमि ।
जेहिं कया ववहारा खोडिजंत अणकजेसु ।।
बू - एते अनन्तरोक्तस्वरुपा अष्टौ कार्यकारिणो दुर्व्यवहारिणस्तस्मिन् गुणे तस्मिन् विवक्षिते काले तगरायाभासीरन् । यैः कृता व्यवहारा अन्येषु राज्येषु खोद्यन्ते, दुर्व्यवहारिणामिह परलोके च फलमाहइह लोएय अकित्ती, परलोए दुग्गती धुवा तेसिं ।
[भा. १७०० ]
अणाणाए जिणेंदाणं जे ववहारं ववहरति ।।
वृ-ये जिनेन्द्राणामनाज्ञया व्यवहारं व्यवहरन्ति तेषामिह लोकेऽकीर्तिः परलोके ध्रुवा दुर्गतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org