________________
४३५
उद्देशक : ३, मूलं :७४, [भा. १५५५] गणस्यगच्छस्यवृद्धिर्भवति । शेषं सुप्रतीतत्वानव्याख्यातम् ।
मू. (७५) निरुद्धवासपरियाए समणे निग्गंथे कप्पइ आयरिय उवजयत्ताए उद्दिसित्तए समुच्छेयकप्पंसितस्सणं आयारपकप्पस्सदेसं अवट्टिएसेयअहिजिस्सामि, तिअहिजेजा, एवंसेकप्पइ आयरिय उवज्जायत्ताए उद्दिसित्तए सेय अहिजिस्सामिति नो अहिजेज्जा एवं से नो कप्पइ आयरिय उवजायत्ताए उद्दिसित्तएतद्दिवसं ।।
वृ-अस्यसम्बन्धमाह[भा.१५५६] अपवदितं तुनिरुद्ध आयरियत्तं तुपुवपरियाए ।
इमंतोपुन अववातो, असमत्तसुयस्सतरुणस्स ।। वृ-निरुद्ध विनाशिते पूर्वपर्याये सत्याचार्यत्वमपवदितुं प्रव्रज्यादिवस एवाचार्यत्वमनुज्ञातमनन्तरसूत्रेऽयमनेन सूत्रेणाभिधास्यमानः पुनरपवादोऽसमाप्तश्रुतस्य तरुणस्य किमुक्तं भवत्यल्पविषयपर्यायस्यासमाप्तश्रुतस्यापि चापवादतो गणधरत्वमनुज्ञाप्यते । ततोऽनेनाप्ययपवादाभिधानतो भवति पूर्वसूत्रेणास्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-निरुद्धो विनाशितोवर्षपर्यायो यस्यसनिरुद्धवर्षपर्यायः । एतदुक्तंभवति-त्रिषुवर्षेषु परिपूर्णेषु यस्यनिरुद्धः पूर्वपर्यायो यदि वा पूर्णेषु समाप्तश्रुतस्य निरुद्धवर्षपर्याय इति श्रमणो निर्ग्रन्थः कल्पते आचार्योपाध्यायतया आचार्यतया उपाध्यायतया वा उद्देष्टुं क्वेत्याह-समुच्छेदकल्प आचार्य कालगते अन्यस्मिश्च बहुश्रुते लक्षणसम्पूर्ण सति तस्य च आचार्यतया उपाध्यायतया वाद्दष्टुमपि तस्य आचारप्रकल्पस्य निशीथाध्ययनस्य देशोऽधीतो भवति । सूत्रमधीतमाद्यापिनाधीतो यदिवाचार्यो न परिपूर्णोऽद्याप्यधीत इत्यर्थः । सेय इत्यादि सचदेशमधीतवान पाश्चात्यं स्थितं देशमध्येऽधीयते । तत एवं सति कल्पते आचार्योपाध्यायतया उद्देष्टुं, यदि पुनः सोऽध्येष्ये इति चिन्तयन्नपि नाधीयतेति संभाव्यते । तत एवं सति न कल्पते आचार्योपाध्यायतया उद्देष्टुं । एष सूत्रार्थसंक्षेपार्थः । तत्राल्पवर्षपर्यायस्यासमाप्तश्रुतस्यापवादतो गणधरपदानुज्ञानार्थमिदं सूत्रमित्युक्तमतोऽल्पवर्षपर्यायत्वं समाप्तकुतत्वंच भाष्यकृद्भावयति[भा.१५५७] तिनी जस्सअपुनावासापुने हि वा तिहिउतंतु ।
वासेहिं निरुद्धेहहिं, लक्खणजुत्तं पसंसंति ।। वृ- यस्य त्रीणि वर्षाणि व्रतपर्यायतयाऽद्याप्यपरिपूर्णानि एतस्यामवस्थायां यदि वा त्रिषु वर्षेषु परिपूर्णेषुतस्यतन्निरुद्धवर्षपर्यायत्वमभवत् ।सत्रिषुवर्षेषुपूर्णेषुवा अपूर्णेषुवावर्षेषुनिरुद्धेषुआचार्ये कालगते अन्योबहश्रुतोऽपि लक्षणसम्पूर्णो न विद्यते । स चासमाप्तश्रुतोऽपि लक्षणयुक्तो ग्रहणधारणसमर्थश्चेतिस्थाप्यते,बहुश्रुतोऽप्यन्योनस्थाप्यतेकिन्तुसोऽसमाप्तश्रुतोऽपिलक्षणयुक्तः । किंकारणमत आह-लक्षणेत्यादिलोकेवेदेसमयेचविशारदा नायकत्वपदाध्यारोपे प्रशंसन्तिलक्षणयुक्त नेतरं बहुश्रुतमपि, ततः स एव स्थाप्यते । अत्रपर आह[भा.१५५८] किं अम्हलक्खणेहिं तवसंजमसुठियाणसमणाणं ।
गच्छविवद्धिनिमित्तं इच्छिज्जइसोजहा कुमरो ।। वृ-किमस्माकं श्रमणानां तपःसंयमसुस्थितानां लक्षणैः केवलं लक्षणहीनोऽपि बहुश्रुतः स्थाप्यतां येनास्माकं स्वाध्यायवद्धिर्भवति । आचार्य आह-सोऽल्पश्रुतोऽपि लक्षणयुक्ततया गणधरपदस्थापनायामिष्यते गच्छविवृद्धिनिमित्तं यथा राज्यविवृद्धिनिमित्तं राज्ये कुमारः एतदेव भावयति[भा.१५५९] बहुपुत्तो नखईसामुदंभणति किंठवेमि निवं ।
दोसगुणएगनेगे सोवियतेसिंपरिकहेइ ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org