________________
४२८
व्यवहार - छेदसूत्रम्-१-३/७३ भिन्नावारकुसीलो संसत्तोसंकिलिट्ठोउ ।। वृ-अवसन्न आवश्यकादिष्वनुद्यमःक्षताचारस्तथापार्श्वस्थोऽन्योद्मादिभोजीसबलाचारः,कुशीलो जात्याजीवनादिपरो भिन्नाचारः, संसक्तः संसर्गवशात स्थापितादिभोजी, संक्लिष्टः संक्लिष्टाचारः । सम्प्रत्याचारः प्रकल्पधर इतिपदं व्याख्यानयति[भा.१५१८] तिविहोयपकप्पधरो, सुत्ते अस्थय तदुभएचेव ।
सुत्तधर वज्जियाणं तिगदुगपरिकडणा गच्छे ।। - त्रिविधः खलु प्रकल्पधरस्तथा सूत्रे सूत्रतः अर्थतः तदुभयतश्च । इयमत्र भावनाआचारप्रकल्पधारिणां चत्वारो भङ्गास्तद्यथा- सूत्रधरोऽर्थधरः, नोसूत्रधरोऽर्थधरः, सूत्रधरोप्यर्थधरोऽपि । ना सूत्रधरानाप्यर्थधरः ४ 1 अत्रचतुर्थो भङ्गः शून्य उभयविकलतया आचारप्रकल्पधारित्वविशेषणासंभवात् |आद्यानांतुत्रयाणांभङ्गानांमध्ये तृतीयोभङ्गवर्ती स उपाध्यायउद्दिश्यते । यतः स उभयधारितया गच्छस्यसम्यकपरिवर्धको भवति । तदभावे द्वितीयभगवयपि तस्याप्यर्थधारितया सम्यक परिवर्धकत्वान्नात्वाद्यवर्ती तथा चाह-सूत्रधरवर्जितानामाचारप्रकल्पिकानां गच्छे गच्छस्य परिवर्धना त्रिक तृती यभङ्गे च ततस्त एवोपाध्यायाः स्थाप्या न प्रथमभङ्गवर्तिनः । एवं दशाकल्पव्यवहारधरादिपदानामपिव्याख्याकर्तव्या । अत्र पर आह[भा.१५१९] पुव्वंवणेऊणंदीनंपरियाय संघयणसई ।
दसपुव्वीए धीरेमज्जारपडियपरुवणया ।। वृ- ननु पूर्वमाचार्यपदयोग्यस्य दीर्धः पर्यायो वर्णितः, संहननं चाति विशिष्टं श्रद्धा च प्रवचनविषयाऽत्युत्तमाआगमतश्चार्चायपदेयोग्याजधन्यतोऽपिदशपूर्विकास्तथाधीराबुद्धिचतुष्टयेन विराजमानाः ततः एवं पूर्व वर्णवित्वा यदेवमिदानी प्ररुपयथ, यथा त्रिवर्षपर्याय आचारप्रकल्पधर उपाध्यायः स्थाप्यते । पञ्चवर्षपर्यायोदशाकल्पव्यवहारधर इत्यादि सैषा प्ररुपणा मारिदिनकल्पा । यथा हिमार्जारः पूर्वं महताशब्देनारटति पश्चादेवं शनैः शनैरास्टति । यथास्वयमपि श्रोतुंन शक्नोत्येवं त्वमपि पूर्वमुच्चैः शब्दितवान् पश्चाच्छनैरिति; सूरिशह-सत्यमेतत् । केवलंयत्पूर्वोक्तं तद्यथोक्तं न्यायमङ्गीकृत्य, सम्प्रतिपुनःकालानुरुपंप्रज्ञाप्यतेइत्यदोपस्तथा चात्रपुष्करिण्यादयो दृष्टान्तास्तानेवाह[भा.१५२० पुक्खरिणी आयारे,आणायणातेनगा यगीयत्थे ।
आयारंमि उएए, आहरणा होतिनायव्या ।। वृ-पुष्करिणीवापी आचारआचारप्रकल्पस्य आनयनस्तेनकाश्चौरागीतार्थाएतानिचत्वार्याहरणानि दृष्टान्ताभनत्याचार्येज्ञातव्यानिइमानि च[भा.१५२१] सत्थपरिणाच्छक्काय अहिंगम पिंडउत्तरज्झाए ।
रुक्खे यवसभगावो गोहा सोही यपुक्खरिणी ।। वृ-शस्त्रपरिज्ञा षटकायाधिगमः, षट्जीवनिका इदमेकमुदाहरणं १ पिंड २ उत्तराध्यवन उत्तराध्ययनानि ३ वृक्षाः कल्पद्रुमादयः ४ वृषभाः बलीवाः५ गावः ६ गोधाः ७शोधिः ८ । अत्रैव दृष्टान्तः पुष्करिणी च ९ । एवं सर्वसंख्यया त्रयोदश आहरणानि । एतानि व्याचिख्यासुः प्रथमतः पुष्करिण्याहरणं भावयति[भा.१५२२] पुस्खरिणीतो पुव्वं जारिसया तुण्हा तारिसया इण्हेिं ।
तहवियता पुक्खरिणीता हवंतिकज्जाइंकीरति ।। वृ-पूर्व सुखमसुखमाकालेयादृश्यः पुष्करिण्यो जम्बूद्वीपप्रज्ञप्तौवण्यन्ते । इदानीं नतादृश्यः तथापि चता अपिपुष्करिण्योभवन्तिकार्याणिचताभिः क्रियन्ते । आचारप्रकल्पानयनाहरणमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org