________________
३९८
व्यवहार - छेदसूत्रम्-१-३/६६ सियालेणप्लुतंकयं वियरएसहमिगाइएहिं पडिओसव्वेविणठा ।तेअद्धाणाती आवतीसुयगीयत्थेणं बीयपए जयणाए निसेवणाए गच्छं नित्थारियं पारिता अगीयस्थो चिंतेइ सव्वत्थवि एवमायरियव्यंति मन्त्रंतो निक्कारणे बितियदेण गच्छण समं विहग्इ । सो तहा विहरंतो नरगाइ भववियरए अप्पाणंगच्छंच पाडेइ एष भावार्थः । अधुनाक्षरार्थो विव्रियते-वनदेव जाते सत्वानां मृगादीनां वियरयपरिवृते वेण्टे समागतः तेषां सिंहस्य पुच्छे लग्नानां सिहन सहव्यपरजसो लघुश्रोतो रुपस्य जलाशयस्य डेपनं लानं, ततो दृष्ट्वाजम्बुकेनाप्यन्यदातत्कर्तुमशक्नुवता मृगादयस्तस्तिन्व्यपरजसिच्छूढाक्षिप्ताः एषदृष्टान्तः।
सम्प्रति दान्तिकयोजनामाह[भा.१३७५] अद्धाणादिसुएवं दटुंसव्वत्थ एव मन्नतो |
भवविरयं अगीतो, पाडे अन्नेविपवडतो ।। वृ-अध्वादिष्वापत्स्वेव द्वितीयपदेन यतना निषेवनतो गच्छंनिस्तारयन्तं दृष्ट्वा अगीतोऽगीतार्थः सर्वत्रैवमाचरितव्यमिति मन्यमानो निष्कारणयतनया द्वितीयपदेन गच्छंपरिपालयन् भवे वियरयमिति द्वितीयग्राकृतत्वात्सप्तम्यर्थेनरकादिभवरुपेव्यपरजसिप्रपतन् अन्यानपिस्वगच्छवासिनः पातयति, । गतंव्यपरजोद्वारमधुना पङ्क्तिद्वारमाह[भा.१३७६] जंबुककूवे चंदे, सीहेनुत्तारणाय पंतीए ।
जंबुकसपंतिपडगएमेव अगीयगीयाणं ।। वृ-एगया जेट्ठा मूलमासे सियाला तिसिया अद्धरत्तेकूवतडेट्ठिया कूवं पलोयंति । तत्थ तेजोण्हाए उदए चंदबिंबंपासंति, चिंतेतिय चंदो कूवे पडितो तित्थय सिहोआगतो विट्ठति । ततो तेहिं सियालेहि सीहो वित्रवितो तुम मिगाहिवती ए सवि गहाहिवती कूवे पडितो । एयस्स गुणेणं अम्हे दिवसभूयाए रत्तीए सुहं निरुवसमा वियरामो । ततो जुञ्जसि तुमंगाहाहिवतिमुत्तारेउंसीहोभणति, पंतीए समं पुच्छे लगिता वियरह । अंतिल्लस्स चंदो लग्गहिति ताहे सव्वे प्लुतेनोत्तारेहामित्ति । ततो तेपंतीए सीहपुच्छे लग्गाकुवमज्झेओतिण्हासीहेणप्लुतंकाउंसव्वेउत्तारिया ।उवरिंगगणेचंदंपासंतिकूवतलेय आलोलिए उदए चंदं अपासमाणाउत्तारियत्तिमन्नंति । अन्नयातहेव चंदंपासेत्तासीहेण उत्तारियपुव्यो सियालो एवं चिंतेति । अहमवि सीहो इव उत्तारेभि एवं चिंतित्ता सो सियालो भणति । पंतीए ममं पुच्छे लगित्ता उयरह तेउत्तिणा | सीयालेण उत्तारेहामिति प्लुतं कयं । ततो असमत्थोत्ति तह पुच्छे लग्गित्तासह कूवे पडितो ।तत्थेवमतो एवमद्धाणादीसुआवईसुगीयस्थेणं बितियपदेजयणा निसेवणाएइत्यादिउपनयः पूर्ववदेषभावार्थोऽधुनाक्षरार्थः-एकदाजम्बूकाःकूपतटे मिलितास्तैः कूपेकूपमध्येचन्द्रोदृष्टः । तस्मिन् दृष्टेतदुद्धरणाय सिंहपुच्छेविलनानांपड्कत्त्याप्रविष्टानांशृगालानां सिंहनोत्तारणाकृता ।तद्दष्ट्रान्यदा एकेन जम्बुकेन सिंहोत्तारित पूर्वेण तथा कर्तुमारब्धं । ततस्तस्य जम्बुकस्य एवं स पड्क्तिकस्य कूपे पतनमेवमनेनैव दृष्टान्तद्वयोक्तेनप्रकारेणागीतगीतयोर्भवकूपेगच्छेन सह पतनंततउत्तारणंचगच्छस्य परिभावनीयमिति गतंपक्तिद्वारमिदार्नीशृगालराजद्वारमाह. [भा.१३७७] नीलीरागखसर्दुमहत्थीसरभा सियालकच्छाओ।
बहुपरिवारअगीते विचूयणोहावणपरेहिं ।। वृ-एको सियालो रत्तिं घरंपविट्ठोघरमाणुसेहिं चिंतितो निच्छिभिउमाढत्तोसोसुनगाईहिं पारुद्धौ । नीलीरागरंजणे पडितो किहवि ततो उत्तिन्नो नीलवन्नो जातो, तं अन्ने (हत्थी) सरभ तरक्ख सीयालादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org