________________
३८६
व्यवहार - छेदसूत्रम्-१-२/६२ विशेषतः प्रीतेढेषस्य वाऽसंभवात्तया पूर्वोक्तगुणाश्च कल्पाध्ययनप्रतिपादिता गुणाश्च वर्षाकाले अवाप्यन्ते, । ततो वर्षासु परिहारतपो दीयते अथ के ते पूर्वोक्ता गुणा इति विस्मरणशीलान् प्रति तान भूय उपदर्शयति - [भा.१३३४] वासासुबहुपाणा, बलिओकालोचिरंच ठायव्वं ।
सज्झायसंजमतवेधणियं अप्पा निजोतव्यो ।। वृ-वर्षासुवर्षाकाले सर्वतः प्रायोबहवः प्राणास्ततो दीर्घाभिक्षाचर्यानभवति तथा स्निग्धतया स कालो बलिको बलियान् तपः कुर्वताः बलोषष्टंभं करोतीतिभावार्थः । तथा चिरंच प्रभूतं कालं चैकत्र स्थातव्यमत एव स्वाध्याये संयमे तपसिचधणियमित्यर्थमात्मा नियोक्तव्यो भवति । तत एवं प्रभूत गुणो पदर्शनतो वर्षाकाले परिहारतपः प्रतिपत्तिः कार्या एतेन आवन्नो गिम्हाणं चउसुविवासासु देति आयरियाइत्यत्रयदुक्तंकारणंस्वयमेववक्ष्यतीतितत्समर्थितं । सम्प्रतिषण्मासवाहनान्तरमुपरियन्मासो भोजनमधिकृत्य वय॑ते तत्र कारणमाक्षेपपुरःसरमभिधित्सुराह-- [भा.१३३५] मासस्स गुणानामं परिहरणा पुति निव्वलणमासो।
तत्तोपमोयमासोभुंजणवज्जेन सेसेहिं ।। वृ-अथषणांमासानामुपरिमासस्यपरिहरणंभोजनमधिकृत्य कस्माक्रियते । उच्यतेनिर्वलनार्थं प्रमोदार्थं वेति वाक्यशेषः, तथाहि कुथितमद्यादिगन्धंमृत्तिकाभाजनं यावदद्यापिनिर्वलितंन भवति, तावनतत्रक्षीरादिप्रक्षेप एवमेषोऽपिदुश्चरितदुरभिगन्धभावितोनियमादेतावताकालेन निर्वलितोभवति नान्यथा । तथा जिनवचनप्रवृत्तेः, तथा कश्चित्केनाप्यगम्यगामित्वेनालीकेनापिशपितो राजकुलेच निवेदितः सतप्तगोलादिकं गृहीत्वा शुद्धः सन् मिथः संभाषणादिभिः प्रमोदं कृत्वा परस्परं स्वजनः सह भुक्ते, । एवमेषोऽपि पारिहारिकमात्मानमपराधेन मलिनं प्रायश्चित्तेन शोधयित्वा मासं यावन्मिथः संभाषणादिभिः प्रमोदमाधायतेसहैकत्रभुङ्क्ते, तिदेवमुक्तकारणवशतो अन्यैः सममसंभुजमानो मासं यावदवतिष्ठते, तस्मादेतस्य मासस्य गौणं गुणनिष्पन्नं नाम द्विधा, तद्यथा-पूतिनिर्बलनमास इति प्रमोदमास इति पूतिर्दुरभिगन्धिस्तस्य निर्वलनं स्फेटनं तत्प्रधानो मासः पूति निर्वलनमासः तथा प्रमोदहेतुमासः प्रमोदमासः सचमासो भोजनेन वर्त्यः परिहर्तव्यो न पुनः शेषैरालापादिभिः यथाभ्यां कारणाभ्यांमासवर्जनमेवं पैञ्चरात्रिं दिवादिपरिवर्जनमपिभावनीयं किञ्चान्यदपिकारणमस्तिपञ्चरात्रिं दिवादिपरिवर्जने ततस्तदभिधित्सुराह[भा.१३३६] दिज्जइसुहंच वीसुं, तवसोसियस्स जंबल करंतु ।
पुनरविय होइजोगो अचिरादुविहस्स वितवस्स ।। वृ- इह यद्येकत्र भुङ्क्ते ततः सहैव स्वसंङ्घाटकेनैषभुङ्क्ते, इत्यनादरबुद्ध्या यत्तपः शोषितस्य बलवर्धनकरंतस्यदानंनभवति, विष्पक्पृथक्प्रतिभोजनेपुनस्तपशोषितगात्रोऽयमद्यापिनमंडल्यां भुङ्क्ते, इत्यादखुद्धिभावतः तपसाशोषितस्यतद्बलवर्धनकस्मशनादितत्सुखेनैवसर्वैरपिसाधुभिरपि दीयते । तस्यापि दाने को गुण इत्याह-बलवर्धनकराशनादिप्रदाने पुनरप्यचिरात् स्तोकेन कालेन द्विविधस्यापितपसः परिहारतपसः शुद्धतफ्सश्चेत्यर्थः योग्योऽपि भवति ।
मू.(६३) परिहारकप्पट्ठियस्स भिक्खुस्स नोकप्पइ, असनवापानं वाखाइमंवासाइमंवादाउंवा अनुप्पदाउंवाथेरायणां वा देज्जाइमंतंअज्जोतुमएतसिं देहि वा अनुप्पदेहिवा, एवं से कप्यइदाउंवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org