________________
व्यवहार - छेदसूत्रम्-१__ वृ- वाशब्दः प्रकारांतरद्योतनार्थः, अन्यथा वाचतुष्प्रकारः प्रतिरुपविनवः तत्र तेषु चतुर्यु प्रकारेषु मध्ये एकः प्रतिरुपविनयस्तावदयं यदुत अनुलोमवचनसहितत्वं यत्किमपि कार्यमादिष्टः करोति, तत्सर्वमनुलोभवचनपूर्वकं करोति नान्यथेति भावः, द्वितीयप्रतिरुपकायक्रिया यथा परिपाट्या शरीरविश्रामणमित्यर्थः, तृतीयः संस्पर्शनविनयः यथा गुर्वादेः सुखासिको यः जायते तथा मूदुसंस्पर्शनप्रत्येकः संस्पर्शनविषय इतिभावः, चतुर्थः सर्वानुलोमतासूत्रेसर्वानुलोममितिभावप्रधानो निर्देशः, चः समुच्चये सा च सर्वानुलोमता व्यवहारविरुद्धपि प्राणव्यपरोपणकारिण्यपि वा समादेशे यथाक्रमं तथेति प्रतिपत्तिस्तथैव व कार्यसंपादनमित्येवं रुपा एतानेव प्रकारान् क्रमेण व्याचिख्यासुः प्रथमतोनुलोमवचनसहितत्वं व्याख्यानयति . भा.[८७) अमुगंकीर उआमंति भणइअनुलोमवयणसहितो उ,
वयणपसायाईहिय अभिनंदइतंवयंगरुणो ।। वृ- इच्छाकारेण भो शिष्याः अमुकं क्रियतामित्येवं गुरुणासमादिष्टे यो वचसा आममितिब्रूते एव किंतु गुरोस्तां वाचं वदनप्रसादादिभिः वदनस्य प्रसादेन मुखस्य प्रसन्नतया आदिशब्दात उत्फुल्लनयनकमलोऽजलिप्रग्रहादिनाचाभिनंदति, महान् कृतः प्रसादो यदेवंसमादिष्टइतिएवंज्ञापनेन स्फीतीकरोतिसविनयविनयवतोरभेदोपचारात् अनुलोमवचनसहितः प्रतिरुपविनयःतुशब्दएवकारार्थः एवंरुपएवानुलोमवचनसहितो नान्य इति,अस्यैव विनयस्यकरणे उपदेशमाह - [भा.८८] चोदयंते परंथेरा इच्छानिच्छेय तंवई;
जुत्ता विनयजुत्तस्स गुरुवक्कनुलोमता ।। वृ- स्थविरा आचार्यादयः ते परंशिष्यं चोदयंते तेषां तत्राधिकारित्वात् तत्र तां चोदनात्मिकां वाचं प्रतियदिइच्छाभवति तदादिष्टकार्यकरणाय यदिवा अनिच्छातथायि विशुद्धान्वयतया विनययुक्तस्य गुरुवाक्यानुलोमताआममित्येवंगुरुवाक्योपबृंहणं, गुरुवाक्योपदिष्टकार्यसंपादकता चेतिलक्षणा युक्ता इयमत्र भावना जातिकुलसमन्वितेन विनयमिच्छता सदैव गुरोनिकटवर्तिना भवितव्यं तत्र यदा गुरुः शिक्षयते,तदाता शिक्षामिच्छताअनिच्छतावाऽवश्यंगुरुवाक्यमाममितितथैवेत्येवं उपबृंहणीय कार्य चसंपादनीयमितिएतदेव सविस्तरमाह । [भा.८९ गुरवो जंपभासंति तत्थ खिप्पंसमुजमे ।
नऊसच्छंदया सेवा, लोए किमुत उत्तरे ।। वृ-गुरखो यत्प्रभाषते, कर्त्तव्यतयोपदिशति, तत्र क्षिप्रं शीधं समुद्यच्छेत् सम्यगुद्यम कुर्यात् यतो नहुनैवस्वच्छंदतास्वाभिप्रायेणवर्त्तिताश्रेयसीलोकेपि, अपिशब्दोत्राऽनुक्तोऽपिसामर्थ्यात् गम्यते, किमुतउत्तरेलोकोत्तरेसुविहितजनमार्गेपरलोकार्थिनस्तस्य सुतरां न श्रेवसी, ज्ञानादिविच्युतिप्रसंगात्। [भा.९०
जदुत्तं गुरुनिद्देसं जोवि आइसई मुनी ।
तस्सावि विहिणाजुत्ता, गुरुवक्कानुलोमता ।। वृ-यथोक्तं गुरुनिर्देशंगुर्वाज्ञारुपयोपिमुनिरादिशतिकथयति,तस्यापितथादिशतः प्रतिविधिना सूत्रोक्तेन युक्तागुरुवाक्यानुलोमता यतोयथोक्तस्वरुपात्तदेवमुक्तोऽनुलोमवचनसहितस्वरुपो विनयः, संप्रति प्रतिरुपकायक्रियाविनयमाह - [भा.९१) अद्धाण वायणाए निन्नासणयाएपरिकिलंतस्स ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org