________________
उद्देशक ः २, मूलं : ५२, [भा. ११७२] .
३५१ ब्रह्मदत्तहिण्ड्यां धनुःपुत्रेण वरधनुना मृतकवेषकः कृतस्तथा निश्चलो निरुच्छ्वासः सूक्ष्ममुच्छ्वसत् तिष्ठति येन मृत इति ज्ञात्वा तया विसृज्यते, यदि वा यथा पुष्पभूतिराचार्यः सूक्ष्मे ध्याने कुशलः सन् ध्यानवशात् निश्चलो निरुच्छ्वासोऽतिष्ठन्, तथा तेनापि सूक्ष्मध्यानकुशलेन तथा स्थातव्यं येन सा मृतइत्यवगम्य विमुञ्चति एषां प्रयोगाणामभावे-- [भा.११७३] अनुसद्धिं उच्चरती गमंतिणमित्तनायगादीहिं ।
एवंपि अट्ठायंते कारंतिसुत्तं मिजं वृत्तं ।। वृ-तस्यागणिकायायानिमित्राणियेच ज्ञातय आदिशब्दात्तदन्यस्तथाविधपरिग्रहः तैःस्थविरास्तां गमयन्ति बोधयन्ति । येनानुशिष्टिमुच्चरतिमुत्कलनं करोतीति भावः एवमपि अतिष्ठत्यां तस्यां यदुक्तं सूत्रे तत्कुर्वन्ति । विमुक्तं भवतीति स मोक्तव्य इति सूत्रेमोचनस्याभिधानात् । तथा चोक्तं-ताहे सो मोक्खेयव्यो एवं सुत्तेभणियमिति गतंसेवकपुरुषद्वारमधुना अवमद्वारमाह[भा.११७४] सकुटुंबोनिक्खंतोअज्जतंदारगंतुनिक्खिविरं ।
मित्तस्स घरोसोच्चियकालगतो तोवमंजायं । [भा.११७५] तत्थ अनोदिज्जंतो तस्स उपत्तेहिंसो ततो चेडो ।
धोलंतो आवणो दासत्तं तस्स आगमनं।। वृ-मथुरायां किल नगर्या कोऽपिवणिक् अव्यक्तंबालंदारकं पुत्रं मित्रस्य गृहे निक्षिप्य सकुटुम्बो निष्क्रान्तः ।सोऽपिचमित्रभूतः पुरुषःकालगतः,ततोतस्मात्तस्य कालगमनानन्तरमवमंदुर्भिक्षं तस्य मित्रस्य पुत्रैः सचेडो नाद्रियमाणोऽन्यत्रान्यत्र धोलति परिभ्रमति । स च तथा परिभ्रमन् कस्यापि गृहे दासत्वमापन्नस्तस्य च पितुर्यथा विहारक्रमं विहरतस्तस्यामेव मथुरायामागमनं जातम् । तेन च सर्वतत् ज्ञातम् ।सम्प्रतितन्मोचने विधिमभिधित्सुराह- .. [भा.११७६] अनुसासकहणठवियंभीसणववहारलिंगजंजत्थ ।
दूराभोगगवेसणपंथो जयणाजया जत्थ ।। वृ- पूर्वमनुशासनं तस्य कर्तव्यं, ततो धर्मकथाप्रसङ्गेन कथनं स्थापत्या पुत्रादेः करणीयम् । एवमप्यतिष्ठति यन्निष्क्रामता स्थापितद्रव्यं तत् गृहीत्वा समर्पणीयं, तस्याभावे निजकानां तस्य वा भीषणमुत्पादनीयं यदि वा राजकुले गत्वा व्यवहारः कार्यः । एवमप्यतिष्ठति यत् यत्रलिङ्ग पूज्यं तत्तत्र परिगृह्य समोचनीयः । एतस्यापिप्रयोगस्याभावेदूरणोच्छन्नस्वामिकतया दूरदेशेव्यवधानेनवायन्निधानं तस्याभोगः कर्तव्यः । तदनन्तरं तस्य गवेषणा साक्षानिरीक्षणं करणीयम् गवेषणयाचगमने पथि मार्गे यतनायथौघनिर्युक्तावुक्ता तथाकर्तव्या ।याचयत्रयतनासापितत्रविधेयायथासूत्रमिति द्वारगाथा संक्षेपार्थः ।साम्प्रतमेनामेव विवरीषुः प्रथमतोऽनुशासनकथनद्वारमाह[भा.११७७] निच्छिन्नो तुज्झघरे रिसिपुत्तो मुंच होहिइधम्मो।
धम्मकह पसंगेणंकहणंथावच्च पुत्तस्स ।। वृ- एष ऋषिपुत्रस्तव गृहेऽवमादिकंसमस्तमपि निस्तीर्णोऽधुना व्रतग्रहणार्थमुद्यत इत्यमुंमुञ्चतव प्रभूतो धर्मो भविष्यति । एतावता गतमनुशासनं द्वारं । तदनन्तरंधर्मकथामारभते । धर्मकथाप्रसङ्गेन चकथनंस्थापत्यापुत्रस्य करणीयंवथासस्थापत्या पुत्रोव्रतं जिघृक्षुर्वासुदेवेन महता निष्क्रामणमहिम्ना निष्काश्य पार्थस्थितेन व्रतग्रहणं कारित इति । एवं युष्माभिरपिकर्तव्यम् ।।
THE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org