________________
३४८
व्यवहार -छेदसूत्रम्-१-२/४९ [भा.११५९] अनुसासनभेसणया जालद्धी तस्सतंन हावेज्जा ।
किंवा सतिसत्तीए होइसपक्खे उवेक्खाए ।। वृ- तस्यप्रथमतः कोमलवचनैरनुशासनकर्तव्यं तथाप्रतिष्ठतिभीषणमुत्पादनीयं । तथाप्यतिष्ठति या यस्य लब्धिःसतां नहापयेत्प्रयुंजीतेत्यर्थः । एतदेव विपक्षेफलभावोपदर्शनद्रढयति किंवासत्यां शक्तो भवति स्वपक्षे स्वपक्षस्य उपेक्षा, उपेक्षया नैव किञ्चिदिति भावः केवलं स्वशक्तितः वैकल्यमुपंक्षानिमित्तं प्रायश्चित्तापतिश्चभवति । तस्मादवश्यंस्वशक्तिः परिस्फोरणीयेति ।।
मू.(५०) सपायच्छित्तं भिक्खुं गिलायमाणे नो कप्पइ तस्स गणावच्छेदियस्य निज्जूहितए अगिलाए करणिज्ज वेयावडियं जाव रोगातङ्कातो विप्यमुक्के तती पच्छा अहानुहुस्सगे नाम ववहारे पट्टवियव्ये सिवा ।।
वृ-अथास्य सूत्रस्य कः सम्बन्धः? उच्यते[भा.११६०] अहिगरणंमि कमिखामिय समुवट्ठियस्स पच्छित्तं ।
तप्पटमयाभएणव, होज्जा किलंतोच वहमाणो ।। व-अधिकरणेकतेक्षामितेचतस्मिनसमपस्थितस्य प्रायश्चित्तंदीयते । ततः साधिकरणसत्रानन्तरं सप्रायश्चित्तं सूत्रमुक्तमस्य व्याख्या प्राग्वत् । सप्रायश्चित्तं भिक्खुं गिलायमाणमित्युक्तं । तत्र यथा ग्लानिर्भवति तथाप्रतिपादयति । तप्पढमयाएइत्यादितस्याधिकृतस्य साधोः तत्प्रथमंतायां प्रायश्चित्त प्रथमंतायां भवेत्कथमहमेतत्प्रायश्चित्तं वोक्ष्यामीत्येवं रूपेणयदिवा वहन्तपसा क्लान्तः सन्ग्लानो भवति । तत्रेयं यतना[भा.११६१] पायच्छित्ते दिने भीयस्स, विसज्जणा किलंतस्स,
अनुसढ़ियंवहं तस्स, उभयेनखित्तस्स तेगिच्छं ।। वृ- प्रायश्चित्ते दत्ते भीतः सन् यदि ग्लायति ततस्तस्यसत्तः क्लान्तस्य विसर्जना क्रियते प्रायश्चित्तं मुत्कलं क्रियतेइतिभावः । अथवहन क्लाम्यतिततस्तस्य वहतोऽनुशिष्टिर्दीयते,यथामाभैषीः बहुगतं स्तोकं तिष्टतियदिवा वयंसाहाय्यं करिष्याम इत्यादिअर्थवमनुशिष्यमाणोऽपिभयेन क्षिप्तचित्तोभूयात ततस्तस्य भयेन क्षिप्तस्य सतश्चैकितत्स्यं चिकित्साकर्मकारयितव्यमिति ।।
मू.(५१) भत्तपानपडियाइखिप्पंभिक्खुंगिलायमाणंनोकप्पइतस्सगणावच्छंयगस्सनिहितए अगिलाए करणिज्जं वियावडियं जाव रोगातंकातो विप्पमुक्के ततो पच्छा अहा लहुस्संग नामं ववहारे पट्टवियव्ये सिया ।। .
वृ-अथास्य सूत्रस्य कः सम्बन्धः? उच्यते[भा.११६२] पच्छित्तं इत्तरितो होइतवो वणितो उजो एस ।
आवकहियंपुन तवो होइपरिणा अनसनंतु ।। वृ-प्रायश्चित्तं प्रायश्चित्तरूपं यदेतत्तपोऽनन्तरसूत्रे वर्णितं तत्तए इत्वरं भवति यत्पुनः परिज्ञारूपं तपोऽनशनं तत् यावत् कथिकं (त) तत इत्वर तपः प्रतिपादनानन्तरं यावत्कथिकतपः प्रतिपादनार्थमधिकृतंसूत्रम् । अथवायं सम्बन्धः-- [भा.११६३] अट्ठवा हेउं वा समणरस उविरहिएकहेमाणो ।
मुच्छाए विवडियस्स उकप्पइगहणं परिणाए ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org