SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२२ व्यवहार -छदसूत्रम्-१-२/४० सुखं तथा कदाचित्पानीयपानेन सचेष्टाकः सन् पलायेवमपि इति चिन्तयित्वा इति पानीयमन्यस्मिन्नवकाशे पीत्वा वेगबलेनव्याधंनुदित्वा प्रेर्यगतोमृगः स्वस्थानमुक्तो मृगदृष्टान्तः । सम्प्रतिदार्शन्तिकयोजनामाह[भा.१०३५] मिगसामाणो साहूदगपानसमा अकप्पपडिसेवा ! वाहोवमो यबंधो सेविय पीतंपणोल्लेइ ।। वृ- मृगसमानो मृगसदृशः साधुरुदकपानसमा उदकाभ्यवहारसमा अकल्पप्रतिसेवा, व्याधोपमो व्याधस्थानीयो बन्धः कर्मबन्धः ।तं कर्मबन्धमकल्पंप्रतिसेव्य मृग इव पानीयं पीत्वा व्याध अनुदति प्रेरयति ।। सम्प्रति आलोचनाया अपरुषभाषणे यो योधदृष्टान्त उपन्यस्तः सभाव्यते एगोराया, सो परबलेणं अभिभूतो, तेन जोहसंदिट्ठा जुन्झह । ते जुझंता परबलेन पहारेहिं परिताविया भग्गा । ततो आगया अप्पनिजगस्व स्नो पायमूलं तेन वायासंरहितजिया तुम्भेममवित्तिखाइत्ता किंपहाराणां भीया पडिआगता, ताहेते जोहा परबलमभिभविउमसमत्याइमंचिंतंति ।जुज्झताण आउहपहारेणंभग्गाणं पडिआगयाणवायासरपहाराबंधनमरणादीणिविसेसंतिकीसअप्पानपरिचत्तोत्तिचिंतेऊणंतेहिंजोधेहिं राया बंधिउं परबलरनो दिन्नो । एनमेवार्थमाह[भा.१०३६] परबलपहारचइया वायासरतो इयाय तेपहुणा । परपच्चूहासत्ता तस्सेव हवंतिघायाय ।। वृ-योधाः परबलकृतैः प्रहारस्याजिताःसङ्घामाध्यवसायंमोचितास्तःप्रत्यागताःसन्तस्तेस्वकीयेन राज्ञा वाक्शरैस्तोदिताः अतिशयेन पीडिताः परप्रत्यूहाशक्ताः परबलप्रतिक्षेपं कर्तुमसमर्था स्तस्यैवात्मीयस्य राज्ञोव्याघातायभवन्ति । अन्नोरायापरबलेनाभिभूतो तहेव जोहे पेसेइपरबलपहारेहि भग्गेपडिआगतेप्रोत्साहयति कथमित्याह[भा.१०३७] नामेण यगोत्तेणय पसंसया चेवपुवकम्मेहिं । भगवन्निया विजोहा जिणंति सत्तुंउदिन्नपि ।। वृ. ते योधाः प्रत्यागताः सन्तः तेन राज्ञा नाम्रा अभिधानेन गोत्रेणान्वयेन तथा पूर्वकर्ममिः पूर्वकृतिरनेकैः संविधानकैः प्रशंसिताः सम्यक्स्तुतास्ततस्यता प्रशंसया उत्कर्षं ग्राहिता सन्तो भग्रव्रणिताः सन्ती भग्नाभग्नव्रणिता राजदण्डादि दर्शनाद्भद्मशब्दस्य पूर्व निपातः । तथा भूता अपि उदीर्णमपि प्रवलमपिशत्रुजयन्ति । उक्ती योधदृष्टान्तः ।सम्प्रति दाान्तिकयोजनामाह[भा.१०३८] इय आउर पडिसेवंतचोदितोअहवतं निकायंतो । लिंगारोवनाचागंकरेज्जघायंच कलहंवा ।। वृ- इति एवं योधगतेन प्रकारेणतुरः प्रथम द्वितीयपरीसहनाभिभूतत्वेनाकुलीभूतोऽनेषणादि प्रतिसेवमानःसन्चोदितोऽथवा प्रतिसेवितंनिकाचयन्आलोचयन्चोदितोयथा हेनिधर्मन् किमीदृशं त्वया कृतमित्यादि । स च तथा परुषभाषणेन रोषं ग्राहितः सन्तां प्रति चोदनामसहमानो लिङ्गस्य वा जोहरणमुखवस्रिकारूपस्य आरोपणस्यवा प्रायश्चित्तस्यत्यागंकुर्यात् । यदिवा घातंचोदकस्य कुर्यात्, घातग्रहणमुपलक्षणं, पिट्टणंवा लकुटादिभिर्जीविताद्व्यपरोपणंवा कुर्यात्कलहंवा राटिरूपंविदध्यात् कोपावेशतः सर्वस्याप्यकृत्यसंभवात्; सम्प्रति वृषभदृष्टान्त उच्यते-केदारेसुं सालीवाविता तेयकेयारावित्तीए परिक्खित्ताकया तेसिं एक्कं बारं कयं । अन्नाया तेन बारेण वसभी पविट्ठो, केयारेसु For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy