________________
पीठिका - [भा. ६४]
अस्याक्षरगमनिका अतिशयी अवध्यादज्ञिनयुक्तः, ऋद्धिग्रहणात् आमीपध्यादिऋद्धिप्राप्तः आचार्यः वादि धर्मकथि क्षपक नैमित्तिकाः प्रतीताः विद्याग्रहणात विद्यासिद्धः आर्यखपटवत राजगणसंमताश्चेतिराजसंमतामंत्र्यादयः,गणसंमत्ता महत्तगदयःच शब्दाद्दानश्रद्धादिपरिग्रहः एततीर्थ प्रवचनंप्रभावयंति, स्वतः प्रकाशस्वभावमेव सहकारितया प्रकाशयंतीति, अत्ति एवं दर्शनविनयभेदा अष्टौ भवंति, चारित्रविनयोप्यष्टप्रकारः तथाचाह - भा.६५] पणिहाणजोगजुत्तो पंचहिंसमिईहिं तिहिं य गुत्तीहि ।
एस उचरित्तविनओ अडविहो होइनायव्यो ।। वृ- प्रणिधानं चेतःस्वास्थ्यं तत्प्रधाना योगाः प्रणिधानयांगा: योगा व्यापारास्यैषुकः समन्वितः प्रणिधानयोगयुक्तः, अयंचयतो अविरतसम्यग्दृष्टिरपिभवति, ततआह,पंचभिःसमितिभिस्तिभिश्च गुप्तिभिर्यः प्रधानयोगयुक्त एष चारित्रविनयः विनयविनयवतोः कथंचिदव्यतिरेकादष्टविधो भवति ज्ञातव्यः,समितिगुप्तियोगभेदाः, तत्रसमितयः प्रवीचाररूपा, गुप्तयः प्रतीचारा:प्रतीचारूपाः,उक्तंच ।।१।। समिईण यगुत्तीण य एसोभेदो उहोइ नायव्यो ।
समिई पयाररूवा गुत्ती गुण उभयरूवाउ ।। उक्तश्चारित्रविनयः,संप्रतिप्रतिरूपविनयप्रतिपादनार्थमाह - भा.६६] पडिरूवो खलु विनओकायवइमने तहेव उवयारे:
अट्टचउव्विहदुविहो सत्तविह परुवणातस्स ।। व-प्रतिरूप: उचित्तः खलुविनयश्चतुः प्रकारस्तद्यथाकाये कायनिमित्तः एवं वाचि वाचिकः मनसि मानसिकः तथा उपचारे औपचारिकः अट्टचउविह इत्यादि अत्र यथासंख्यं पदघटना काविको विनयो अष्टविधः, वाचिकश्चतुर्विधः, मानसिको द्विवधिः, उपचारिकः सप्तविधः पावणा तस्सत्ति तस्य कायिकादिभेदभिन्नस्य चतुःप्रकारस्य प्रतिरुपविनयस्य प्ररुपणा वक्ष्यमाणा तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमतः कायिकस्याष्टविधस्य प्ररुपणामाह - [भा.६७] अब्भुटाणं अंजलि आसणदानं अभिग्गहकिईय ।
सुरसूसणा य अभिगच्छणाय संसाहणाचेव ।। · वृ-अभ्युत्थानार्हे गुर्वादी समागच्छति एप सामान्यसाधूनां विनयः अपूर्व पुनः समागच्छंतं दृष्ट्रा सूरिणाप्युत्थातव्यं, अंजलिप्रश्नादौ यदि पुनः कथमप्येको हस्तः क्षणिको भवति, तदैकतरं हस्तमुत्पाटयनम क्षमाश्रमणेभ्य इति वक्तव्यं, आसनदानं नाम पीठकाद्युपनयनं, अभिग्रहा गुरुनियोगकरणाभिसंधिः, कृतिश्चेति कृतिकर्म वंदनमित्यर्थः, शुश्रूपणा विधिवदऽनतिदूरासन्नतया संवनं, अभिगमनमागच्छतः प्रत्युद्गमनं सूत्रे स्त्रीत्वं प्राकृतत्वात् संसाधना गच्छतोनुव्रजनं, संप्रति वानियभेदानाह[भा.६८] हियमयिअफरुसभासी, अनुवीइभासिसवाइट; ।
विनओएएसिंतु विभागंवाच्छामि अहानुपुवीए ।। वृ- अत्र भासिशब्द: प्रत्येकमभिसंवध्यते, हितभाषी मितभापी अपरुपभाषी हितं परिणामसुंदर तद्भाषते, इत्येवंशीलो हितभाषिस्वरुपं वक्तव्यं, हितं च द्विविधमिहलोके हितं परलोक हितं च तत्र. इहलोकहितप्रतिपादनार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org