________________
३१४
व्यवहार - छेदसूत्रम्-१-२४३६ गुरुगा इति, अन्ये च बहवो दोषास्तथा हि-तौ साधूसर्वमात्मीयं भाण्डमादाय शून्यां वसतिं कृत्वा गती शय्यातरणचबहिरागतेनशून्यावसतिर्दृष्टा, ततः स पृच्छतिक्वगतौ साधूइतिगृहमानुपाणिभणन्ति । न जानीमो नूनं गतौ भविष्यतः, एतत् श्रुत्वा यदि स प्रत्यनीकं करोति यथा यदिगतो, ततो गताविति तदा तयोः प्रायश्चित्तंचतुर्लघु, तथाऽप्रीतिंकरोतियथाअकृतज्ञास्तेनिस्त्रेहास्ततोऽनापृच्छयागताः, । अथवा निर्दाक्षिण्यास्ते एतमप्युपचारंन जानन्ति । यथा आपृच्छ्य गन्तव्यमिति तदा चतुर्गुरुकास्तथा सोऽप्रीतिकोत्पत्तिवशात्तयोरन्येषां वा साधूनां तद् द्रव्यान्यद्रव्यविच्छेदं कुर्यात्, । ततो भूतैर्भाजनैरागतयोस्तयोः शय्यातरी न स्थानं दद्यात् कोपावेशात् यदि दिवा । निष्काशयति ततश्चतुर्लघु, तैश्च भृतैर्भाजनैरन्यांवसतियाचमानयोर्या आगाढादिपरितापनात्एतन्निष्पन्नंचतुर्लधुलोकेच गोपजायते कुत्सितमाभ्यां किमप्याचरितमन्यथाकथमकाण्ड एवाकृतभोजनौनिष्काशितौ इति । एवं चान्यत्रापि तो वसतिनलभतः [लभेते] ततो वसतिमलभमानौ तावदन्यत्र गच्छतः ततो मासकल्पभेदस्तथा च सतिया तत्रविराधनातन्निष्पन्नमपितयोः प्रायश्चित्तमपिचान्येसाधवो विहारादिनिर्गतास्तत्रागता अन्या च वसतिस्तत्र न विद्यते । स च शय्यातरः तत्कृता प्रीतिवशतस्तेषामपि वसतिं न ददाति, ततो यत्ते स्वापदस्तेनादिभिः प्राप्नुवन्ति तं निष्पन्नमपि तयोः प्रायश्चित्तं, एते तावद्दोपा भिक्षामटित्वा तत्क्षणमागतयोरुक्ता, यदिपुनर्बहिर्भुक्त्वा रात्रावागतौवसतिनलभेते । तदा चतुर्लघु.
- वसति विशेषतराश्चगर्हादयो दोषाः, विनाशः स्वापदादिभ्यः, अथवा सम्यग् दृष्टिभूतः सन् पश्चादनापृच्छ्य तौगतावित्यप्रीतिकोत्पत्तिवशतो मिथ्यात्वं यावत्बड्डुयत्तिशून्यांवसतिंदृष्ट्राबटुकैः शय्यातरोयाचितोयथावयमत्रतिष्ठामः शय्यातरः प्राह श्रमणोतिष्ठतस्तैस्वतंगतातोश्रमणौशय्यातरो ब्रूतेतिख्तयदिगतौ श्रमणौ,तेस्थिताः श्रमणावागतौ प्रवेष्टुंप्रवृत्तौबटुकैर्निरुद्धौ, ।ततोऽसंखडमभवत् बटुका ब्रुवते वसतिरियमस्माकं स्वामिना दत्ता । इतरावपिब्रुतो अस्माकमपि स्वामिना दत्ता । एवं कलहायमानौ साधूशय्यातरसमीपं गतौ स वदति यूयमनापृच्छया शून्यां वसतिं कृत्वा गता मया ज्ञातं यथा यूयं गता येन शून्या कृता वसतिर्दृश्यते । ततो मया बटुकानां प्रदत्ता तस्मात्परस्परं सांमत्येनैकत्र तिष्ठत, न पुनरहमात्मानमलीकं करोमि । तत्र यदिपरस्परं सांमत्येन तिष्ठन्ति ततः पठतां प्रतिलेखनांच कुर्वतां संयतभाषाश्च श्रुत्वा ताभिरुपहासं कुर्वन्ति, [क्रियते । ततः कलहभावतोऽधिकरणदोषः । अथवा शय्यातरःसंयतानांभद्रक भद्रक इतितान् बटुकान्निष्काशवेत्ततः संवतप्रयोगवशतोऽनेन दुष्टेन वयंनिष्काशिता इतिशय्यातरस्यसंवतानांचविषयस्तेनप्रयोगतोऽग्निप्रक्षेपादिनावायमुपद्रवंकुर्वन्ति । तनिष्पन्नप्रायश्चित्तं तो श्रमणौ प्राप्नुतः । चारणेति एवं चारणेऽपि दोषा वक्तव्याः । नवरमधिकतरा. यतस्ते संयतान्प्रपञ्च्य याचित्वा वा यत्तद्गृह्णन्ति । ततस्तैः सहएकत्रसर्वथा नवस्तव्यमेते एव दोषा भटेऽपि यतस्तेपि बटुका इव प्रद्विष्टाः सन्तः शय्यातरस्य संयतानां वा स्तेनप्रयोगतोऽग्निप्रक्षेपादिनावाप्रभूतमुपद्रवंकुर्वन्ति, ।। मरणंतिरिक्खमनुयाणमितिशून्यांवसतिमभिसमीक्ष्यगवादिस्तिर्यङ अनाथमनुष्यो वा प्रविश्य म्रियते तं यदि ग्रहस्थैरसंयतेः परिठापयन्ति ततः षट् जीवनिकाय विराधना यदिस्वयंत्यजन्तिततःप्रवचनस्योड्डाहः कोऽप्येवमाशङ्कयेतएतैरवायं मारितोलोकेऽपिस्वयं तत्यजने महतीग अशुचयएतेइति । अथैतद्दोषभयानस्वयं त्यजन्तिनापिगृहस्थैस्त्याजयन्तिततोरुधिरगन्धेन तयोः श्रमणयो शाऑस्युपजायन्ते, अथास्वाध्यायिकमितिकृत्वासूत्रपौरुषींनकुरुतस्ततोमासलघु अर्थ पौरुषीं न कुरुतोमासगुरु, सूत्र पौरुषीमकुर्वतोः सूत्रंचैनश्यति । ततश्चतुर्लघु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org